Enter your Email Address to subscribe to our newsletters
नव देहली, 01 अप्रैलमासः (हि.स.)। नूतनवित्तीयवर्षस्य मासस्य प्रथमतिथिः केषाञ्चन जनानां कृते राहतं प्राप्तवती अस्ति। सार्वजनिकक्षेत्रस्य तैलगैसविपणनकम्पनयः वाणिज्यिकगैसभाण्डस्य मूल्ये ४४.५० रुप्यकपर्यन्तं न्यूनीकरणस्य घोषणां कृतवन्तः। नूतनाः दराः मंगलवासरात् (अद्यतः एव) प्रभावे अभवन् ।
इण्डियन ओयल् इत्यस्य जालपुटे अद्यात् १९ किलोग्रामभारस्य वाणिज्यिकगैसभाण्डस्य ४४.५० रुप्यकाणि न्यूनम् अभवत् । दिल्लीनगरे अस्य मूल्यं ४१ रुप्यकेण न्यूनीकृत्य प्रतिसिभाण्डं १७६२ रुप्यकाणि यावत् अभवत् । पूर्वं १८०३ रुप्यकेषु उपलभ्यते स्म यत्र कोलकातानगरे तस्य मूल्यं ४४.५० रुप्यकेण न्यूनीकृतम् अस्ति तथा च १८६८.५० रुप्यकेषु उपलभ्यते यत् पूर्वं १९१३ रुप्यकेषु उपलभ्यते स्म
तथैव देशस्य वित्तीयराजधानी मुम्बईनगरे वाणिज्यिकगैसस्य मूल्यं प्रतिभाण्डस्य १७५५.५० रुप्यकात् ४२ रुप्यकाणि न्यूनीकृत्य १७१३.५० रुप्यकाणि यावत् न्यूनीकृतम् अस्ति। एतदतिरिक्तं चेन्नैनगरे ₹ १९२१.५० मूल्येन वाणिज्यिकगैसभाण्डः उपलभ्यते । परन्तु तैल-गैस-विपणन-कम्पनीभिः १४.२ किलोग्रामस्य घरेलु-एलपीजी-भाण्डस्य मूल्येषु किमपि परिवर्तनं न कृतम् । दिल्लीनगरे ८०३ रुप्यकेषु, मुम्बईनगरे ८०२.५० रुप्यकेषु च उपलभ्यते ।
ज्ञातव्यं यत् अद्य अर्थात् १ एप्रिल-मासात् आरभ्य वित्तीयवर्षात् १२ लक्षरूप्यकाणां यावत् अर्जनस्य उपरि आयकरः न दातव्यः भविष्यति। एतदतिरिक्तं मारुतिसुजुकी, टाटा मोटर्स्, किआ इण्डिया, हुण्डाई इण्डिया, होण्डा इत्यादीनां वाहनानां मूल्यानि अद्यात् वर्धयिष्यन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA