Enter your Email Address to subscribe to our newsletters
कोलकातानगरम्, 01 अप्रैलमासः (हि. स.)। पश्चिमवङ्गदेशस्य भारतीयजनता दलस्य (भाजपा)12 नेतृणां प्रतिनिधिदलः दिल्लीनगरे त्रिपक्षीयसभायां भागं ग्रहीष्यति। केन्द्रसर्वकारेण आहूतायाः अस्य सभायाः उद्देश्यं दार्जिलिङ्ग, कार्सियाङ्ग, कालिम्पोङ्ग पर्वतानां स्थायीराजनैतिकसमाधानस्य विषये विचारः करणीयः इति अस्ति। अप्रैल-मासस्य 2 दिनाङ्के राष्ट्रिय-राजधान्यां सभा भविष्यति, यस्य कृते प्रतिनिधिदलस्य सदस्याः सोमवासरस्य मध्याह्ने देहलीनगरं प्रति प्रस्थितवन्तः।
प्रतिनिधिमण्डले 11 भाजपा-विधायकाः, एकः लोकसभा-सदस्यः च सन्ति। दलस्य नेतृत्वं दार्जिलिङ्ग-मण्डलस्य भाजपा-सदस्यः राजु बिष्ट-वर्यः करिष्यति। तेन सह सिलिगुडी-मण्डलस्य विधायकः, पश्चिमवङ्ग-विधानसभायाः भाजपा-दलस्य मुख्य सचेतक डा. शङ्कर-घोषः च भविष्यति। एतदतिरिच्य, दार्जिलिङ्ग-मण्डलस्य विधायकः नीरज जिम्बा, फांसीदेवा-मण्डलस्य दुर्गा मुर्मू, माटिगारा-नक्सलबारी-मण्डलस्य आनन्दमय बर्मन, नागरकट्टा पुना भेङ्गरा, कालचीनी विशाल लामा, डावग्राम-फुलबारी-जनपदस्य शिखा चटर्जी, माथाभङ्गा-जनपदस्य सुशील बर्मन, तूफानङ्गञ्ज-मण्डलस्य मालती राभा राय, मयनागुडी-मण्डलस्य कौशिक् राय्, गजोल्-जनपदस्य चिन्मय देब बर्मन च प्रतिनिधिदले भागं ग्रहीष्यन्ति।
सभाम् अराजनैतिकम् इति वर्णयन् बिष्टः अवदत् यत्, सम्भवतः केन्द्रसर्वकारस्य समीपे पर्वतानां विकासाय दृढयोजना अस्ति, अतः इयं त्रिपक्षीय-सभा आहूता। दार्जिलिङ्ग-पर्वतानां विकासस्य पक्षे स्थिताः सर्वाः पक्षाः अस्मिन् सभायां उपस्थिताः भवेयुः। भाजपा-विधायकः डा. शङ्कर-घोषः अवदत् यत् प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य नेतृत्वे केन्द्रसर्वकारेण उत्तरवङ्गस्य विकासाय अनेकानि पदानि स्वीकृतानि, परन्तु इतोऽपि अधिकप्रयासानां आवश्यकता अस्ति इति। परन्तु, तृणमूल-काङ्ग्रेस-पक्षः सभायाः विषये प्रश्नान् उत्थापयत्। दार्जिलिङ्ग हिल इत्यस्य अध्यक्षः तथा राज्यसभायाः पूर्वसदस्यः सान्ता छेत्री अवदत् यत्, अस्माभिः अस्य मेलनं न ज्ञातम्। भाजपा-पक्षः सर्वदा पर्वतेषु राजनीतिं कुर्वन् आसीत्, तथापि वास्तविकविकासस्य विषये न अवधानं दत्तम्। एतत् मेलनं केवलं प्रदर्शनम् एव इति।
हिन्दुस्थान समाचार / ANSHU GUPTA