Enter your Email Address to subscribe to our newsletters
चित्तौड़गढम्, 1 अप्रैलमासः (हि.स.)। सोमवासरे सायं जनपदस्य जवडा-नीमडीक्षेत्रे एकः प्रमुखः घटना अभवत्, यदा चोरडीनगरस्य धारवनक्षेत्रे गृध्रः विद्युतन्त्रैः सह अपघट्टनं कृतवान्। अनेन संघातेन उत्पन्नेन स्फुलिङ्गेन अग्निः प्रसृतः, यः शीघ्रं प्रसृतः, वनाक्षेत्रं च आच्छादितवान् । ज्वालायाः उदयमात्रेण समीपस्थग्रामेभ्यः जनाः, वनविभागस्य कर्मचारी च तत्स्थानं प्राप्तवन्तः । अग्निः एतावत् तीव्रः आसीत् यत् प्रायः ३० हेक्टेर् वनक्षेत्रस्य शुष्कतृणं भस्मरूपेण दग्धं, लघुवृक्षाः, वनस्पतयः च दुर्दग्धाः अग्निना कारणात् वनक्षेत्रस्य पशूनां मध्ये पलायनम् अभवत् ।
वनविभागस्य कर्मचारिणः ग्रामजनाश्च शीघ्रतां दर्शयित्वा जलभाण्डानाम् आह्वानं कृत्वा वृक्षाणां हरितशाखानां साहाय्येन अग्निं नियन्त्रयितुं प्रयतन्ते स्म। जवाडा वनविभागस्य वनारक्षी नारायणसिंहकछावायायाः नेतृत्वे शोभरामगुर्जरः, प्रभुलालजाटः, रामदयालः, बगदीरामः, फूलचन्दः, विकासः, शंकरलालः व धनराजसहिताः अन्यकर्मचारिणः अग्निनिवारणे महत्वपूर्णां भूमिकां निरुढवन्तः। प्रशासनेन उक्तं यत् वनक्षेत्रे सुरक्षापरिपाटानां समीक्षां कृत्वा भविष्ये एतादृशघटनानां निवारणाय पदानि स्वीकुर्वीत।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA