ब्यावरस्य अम्लकारखानात् गैसस्य स्रवणं, 40 तः अधिकाः जनाः चिकित्सालये प्रवेशिताः
ब्यावरम्, 1 अप्रैलमासः (हि.स.)। सोमवासरे रात्रौ १० वादनस्य समीपे ब्यावर-नगरस्य बलाड-क्षेत्रे अम्ल-निर्माणस्थलस्य आगारात् नाइट्रोजन-वायुः लीकः अभवत् । वायुस्य प्रभावात् समीपस्थानां जनानां नेत्रयोः दाहः भवितुम् आरब्धवान्, श्वसनस्य कष्टं च अनुभवति स्म ।
Gas leak from acid factory in Beawar


ब्यावरम्, 1 अप्रैलमासः (हि.स.)। सोमवासरे रात्रौ १० वादनस्य समीपे ब्यावर-नगरस्य बलाड-क्षेत्रे अम्ल-निर्माणस्थलस्य आगारात् नाइट्रोजन-वायुः लीकः अभवत् । वायुस्य प्रभावात् समीपस्थानां जनानां नेत्रयोः दाहः भवितुम् आरब्धवान्, श्वसनस्य कष्टं च अनुभवति स्म । प्रशासनेन तत्कालं कार्यवाही कृत्वा ४० तः अधिकाः प्रभाविताः जनाः सर्वकारीयचिकित्सालये प्रवेशिताः।

सूचना प्राप्तमात्रेण आरक्षक-प्रशासनस्य, अग्निशामकदलस्य च दलाः तत्स्थानं प्राप्तवन्तः । रात्रौ ११ वादनस्य समीपे गैसस्य स्रवणं पूर्णतया नियन्त्रितम्। जिलाधिकारी डॉ. महेन्द्रखडगावतः अम्ल-निर्माणस्थलम् अधीग्रहीतुम् आदेशं कुर्वन् अस्य विषयस्य परीक्षणं कर्तुं निर्देशं दत्तवान्। वार्डपार्षदः हंसराजशर्मा अवदत् यत् स्थानीयजनाः तस्मै गैसस्रवणस्य विषये सूचितवन्तः, तदनन्तरं सः तत्क्षणमेव अग्निशामकदलस्य प्रशासनस्य च सूचनां दत्तवान्। अग्निशामकदलः बहुप्रयत्नेन तत्स्थानं प्राप्य गैसस्य स्रवणं नियन्त्रितवान् ।

एसडीएम दिव्यांशसिंहः अवदत् यत् नाइट्रोजनवायुस्य स्रवणस्य कारणेन प्राणहानिः न अभवत्। प्रशासनेन स्थानीयजनानाम् आश्वासनं दत्तं यत् स्थितिः पूर्णतया नियन्त्रणे अस्ति। अपि च निर्माणस्थले सुरक्षामानकानां परीक्षणार्थं निर्देशाः दत्ताः, येन भविष्ये एतादृशाः घटनाः पुनः न भवन्ति । वायुसंपर्कं ये जनाः आगतवन्तः तेषु अधिकांशः श्वसनस्य कष्टेन, नेत्रस्य जलनस्य च पीडितः आसीत्, ते चिकित्सालये चिकित्सां कुर्वन्तः सन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA