सर्वकारीय-निजी-चिकित्सालयेषु आयुष्मान-पत्रेण-उपचारे अनियमितता
रायगढम्, 1 अप्रैलमासः (हि.स.)। आयुष्मानस्वास्थ्यबीमायोजनायाः अन्तर्गतं पत्रधारकाणां चिकित्सायाः कृते 5 लक्षरूप्यकाणां यावत् सहायता प्राप्यते। येषां कृते आयुष्मानयोजना पत्रं भवति तेषां कृते कस्मिन् अपि चिकित्सालये आचयानुसारं निःशुल्कं चिकित्सां प्राप्
आयुष्मान कार्ड से ईलाज


रायगढम्, 1 अप्रैलमासः (हि.स.)। आयुष्मानस्वास्थ्यबीमायोजनायाः अन्तर्गतं पत्रधारकाणां चिकित्सायाः कृते 5 लक्षरूप्यकाणां यावत् सहायता प्राप्यते। येषां कृते आयुष्मानयोजना पत्रं भवति तेषां कृते कस्मिन् अपि चिकित्सालये आचयानुसारं निःशुल्कं चिकित्सां प्राप्तुं शक्यते परन्तु भूमिवास्तविकता भिन्ना अस्ति।

सर्वकारीयचिकित्सालयेषु प्रवेशितानां रोगिणां पत्रं भवति, ते सहस्राणि रुप्यकाणि दत्त्वा बहिः औषधानि क्रीणन्ति। अपरपक्षे निजीचिकित्सालयेषु अपि देय राशिम् औषधीं क्रीत्वा एकलक्षरूप्यकात् न्यूनं चिकित्सा क्रियते।

केन्द्रसर्वकारस्य सफला आयुष्मानभारतयोजना आयॊगे चिकित्साभ्रष्टाचारीणां जालेषु पूर्णतया ग्रहितः। पीडितपरिवारैः क्रियमाणाः आरोपाः चिकित्सामाफिया सर्वकारीययोजनासु वेधं कृतवन्तः इति आरोपं सुदृढं करोति। अपरं तु दरिद्राः सम्यक् चिकित्सां प्राप्तुम् अपि न शक्नुवन्ति । तस्मात् अपि बृहत्तरं समस्या अस्ति यत् आयुष्मानपत्रद्वारा हर्निया, एपेण्डिक्स, नसबन्दी, इत्यादीनां 196 सामान्यरोगाणां शल्यक्रियायाः चिकित्सायाश्च निजीचिकित्सालयाः बहिष्कृताः सन्ति। एतेषां रोगानां निःशुल्कचिकित्सा केवलं सर्वकारीयचिकित्सालयेषु एव प्राप्यते । यदा चिकित्सायाः आयव्ययकं सीमां अतिक्रमति तदा रोगिणः चिकित्सायाः कृते स्वयमेव धनस्य व्यवस्थां कर्तुं प्रार्थ्यन्ते। यदा निजीचिकित्सालयसञ्चालकाः कोटिरूप्यकाणि न दत्तानि इति रोदन्ति तदा सर्वकारीयचिकित्सालयेषु एतादृशानां रोगिणां पालनं कर्तुं कोऽपि नास्ति। न तु सर्वथा लाभाः न सन्ति किन्तु पूर्णतया निःशुल्कसेवा न प्रदत्ता इति।

अस्मिन् विषये सीएमएचओ डा. यत्र उभयतः शल्यक्रिया कर्तव्या भवति तत्र युगपत् शल्यक्रिया न सम्भवति । अत एव एषा व्यवस्था। सर्वप्रकारस्य रोगिणां चिकित्सा सर्वकारीयचिकित्सालयेषु उपलभ्यते, परन्तु निजीचिकित्सालयेषु आयुष्मानपत्रस्य अन्तर्गतचिकित्सासुविधाः दूरीकर्तुं निजीवैद्याः केचन रोगिणः च उत्तरदायी भवन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA