पुस्तकालयज्ञानस्य स्रोतसः रूपेण कार्यं करोति ।- बलबीरः
जम्मू, 1 अप्रैलमास:(हि. स)। जम्मू-कश्मीर-भाजपा-प्रवक्ता पूर्व-उपाध्यक्षः बलबीररामरतनः अवदत् यत् पुस्तकालयाः चिरकालात् ज्ञान-संस्कृतेः, प्रेरणा-स्रोतस्य च स्रोतः इति मन्यन्ते। नानाजीदेशमुखपुस्तकालये दलनेतृसमूहेन सह सुसंगठितपुस्तकालयस्य महत्त्वं आवश्यक
पुस्तकालय ज्ञान के स्रोत के रूप में कार्य करते हैं-बलबीर


जम्मू, 1 अप्रैलमास:(हि. स)। जम्मू-कश्मीर-भाजपा-प्रवक्ता पूर्व-उपाध्यक्षः बलबीररामरतनः अवदत् यत् पुस्तकालयाः चिरकालात् ज्ञान-संस्कृतेः, प्रेरणा-स्रोतस्य च स्रोतः इति मन्यन्ते। नानाजीदेशमुखपुस्तकालये दलनेतृसमूहेन सह सुसंगठितपुस्तकालयस्य महत्त्वं आवश्यकता च चर्चां कुर्वन् एतत् उक्तवान्।

बलबीररामरतनः अवदत् यत् यस्याः संस्थायाः पुस्तकानि, पाण्डुलिपयः, डिजिटलसामग्री च समाविष्टाः संसाधनानाम् एकः विस्तृतः संग्रहः अस्ति, सा सर्वेषां युगस्य व्यक्तिनां कृते पठनार्थं, शिक्षितुं, वर्धयितुं च अमूल्यं मञ्चं प्रदाति। ते ज्ञानस्य गतिशीलखानरूपेण कार्यं कुर्वन्ति ये आविष्कारस्य सृष्टेः च अवसरान् प्रदास्यन्ति ।

सः अवदत् यत् पुस्तकालयः केवलं पुस्तकैः पूर्णं भवनं न भवति। शताब्दशः सञ्चितस्य इतिहासस्य, संस्कृतिस्य, ज्ञानस्य च भण्डारः अस्ति । पुस्तकालयाः साहित्यं, विज्ञानं, प्रौद्योगिकी, इतिहासः, कला इत्यादीनां विविधक्षेत्राणां ज्ञानस्य उपलब्धतां प्रदान्ति । बालबीरः अपि अवदत् यत् पुस्तकालयानाम् महत्त्वं ज्ञानसञ्चयात् परं विस्तृतं भवति। सांस्कृतिकविरासतां संरक्षणं साक्षरताप्रवर्धनं च महती भूमिकां निर्वहति ।

महान्तः नेतारः, तेषां संघर्षाः, सफलताः, दर्शनानि च कथाः पुस्तकालयस्य भित्तिषु संरक्षिताः सन्ति येन पीढीभ्यः अमूल्यपाठाः प्रेरणा च प्राप्यन्ते। नानाजी देशमुखपुस्तकालयस्य प्रभारी प्रो. कुलभूषणमोहत्रेण उक्तं यत् नानाजीदेशमुखपुस्तकालये सर्वविषयेषु, विभिन्नक्षेत्रेभ्यः प्रमुखभारतीयव्यक्तित्वानां जीवनविषये च पुस्तकानि सन्ति। सः अवदत् यत् अनेके विद्वांसः शोधकर्त्ताश्च नानाजीदेशमुखपुस्तकालयं स्वप्रियविषयेषु, शोधक्षेत्रेषु च पुस्तकानि पठितुं आगच्छन्ति। प्रो. कुलभूषणमोहत्रः उक्तवान् यत् पुस्तकालयाः सामाजिक-आर्थिक-स्थितेः परवाहं विना सूचनां-प्रवेशं प्रदातुं व्यक्तिं सशक्तं कुर्वन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA