Enter your Email Address to subscribe to our newsletters
मुंबई, 31 मार्चमासः (हि.स.)।मुम्बई इण्डियन्सदलस्य आईपीएल 2025 स्पर्धायां प्रथमं जयम् अभिलेखितम्। वानखेड़े क्रीडाङ्गणे सम्पन्ने अस्मिन् ऋतौ प्रथमस्पर्धायां मुम्बई दलं कोलकाता नाइट् राइडर्सदलं 8 विकेट्स अन्तराले पराजितवान्। 117 धावनां लघुलक्ष्यं प्राप्तुं रियान् रिकल्टन् इत्यस्य नाबादार्धशतकस्य बद्ध्या मुम्बई दलं 43 गन्धः शेषाः सन् जयम् अवाप्तम्।
कोलकातायाः प्रदत्तं 117 धावनां लक्ष्यं प्राप्तुं मुम्बई इण्डियन्स् दलस्य रोहित् शर्मा, रियान् रिकल्टन् च आरम्भम् अकरोताम्। उभौ प्रथमे विकेट् कृते 46 धावनः संयोजितवन्तौ। रोहित 13 धावनः कृत्वा आन्द्रे रसेलस्य गृहीतोऽभवत्। ततः विल् जैक्स् रिकल्टन् च 45 धावनः संयोज्य दलं सशक्तस्थितिं प्रापयताम्। जैक्स् अपि 16 धावनः कृत्वा रसेलस्य द्वितीयं शिकारम् अभवत्। अनन्तरं सूर्यकुमार यादवः आक्रमकं क्रीडित्वा 9 गोलीषु 27 धावनः (3 चतु:षकानि, 2 षट्कानि च) कृत्वा मुम्बई दलाय सहजजयम् अयच्छत्।
पूर्वं मुम्बई इण्डियन्स् दलस्य गेंदकाः केकेआर् दलं केवलं 116 धावनेषु समापयत्। पदार्पणं कुर्वन् अश्वनी कुमारः अनुभवी दीपक् चाहरः च तीव्रगेंदनं कृतवन्तौ। मुम्बई दलस्य कप्तान् टॉस् जयित्वा प्रथमं गेंदनस्य निर्णयं कृतवान्, यस्य पुष्टि: गेंदुकैः कृता। पावर्-प्ले मध्ये एव केकेआर् दलस्य शीर्षचत्वारः क्रीडकाः पवेलियनं प्रत्यागताः। सम्पूर्णं दलं 17 षष्ठकेषु 116 धावनांकेषु सीमितम् अभवत्। अश्वनी कुमारः 4 विकेट्स् गृहीत्वा उत्कृष्टं पदार्पणम् अकरोत्। कोलकाता दलस्य अंगकृश् रघुवंशी सर्वाधिकं 26 धावनांकान् कृतवान्। अन्ये, रमनदीप् सिंह 22 धावनः, मनीष पाण्डेयः19 धावनांकान्, रिंकू सिंहः 17 धावनांकान् च अर्पितवन्तः
।
---------------
हिन्दुस्थान समाचार