नवरात्रस्य विशेषः -अत्र पतितमासीत् माता सत्याः वाम नेत्रस्य पक्ष्माणि
चतरा, 01 अप्रैलमासः (हि.स.)।चैत्रनवरात्राः अद्यतनदिवसेषु प्रवर्तमानाः सन्ति। नवरात्रोत्सवे अत्रस्थं सुप्रसिद्धं तीर्थक्षेत्रं लेम्बोइया-पर्वतमन्दिरं दृष्टुम् अतीव दूरात् अपि जनाः आगच्छन्ति। एतत् मन्दिरं मनोकामनाहेतवे सुप्रसिद्धं मन्यते। जनश्रुत्या ले
गर्भगृह


देवी चामुंडा की प्रतिमा


यज्ञ शाला


पहाडी में बना मंदिर


चतरा, 01 अप्रैलमासः (हि.स.)।चैत्रनवरात्राः अद्यतनदिवसेषु प्रवर्तमानाः सन्ति। नवरात्रोत्सवे अत्रस्थं सुप्रसिद्धं तीर्थक्षेत्रं लेम्बोइया-पर्वतमन्दिरं दृष्टुम् अतीव दूरात् अपि जनाः आगच्छन्ति। एतत् मन्दिरं मनोकामनाहेतवे सुप्रसिद्धं मन्यते। जनश्रुत्या लेम्बोइया-पर्वते माता सतेः वामनेत्रस्य पलकः पतितः इति विश्वासः अस्ति। एषः सिद्धपीठस्थानं अस्ति। अत्र सहस्राब्द्यपर्यन्तं नवरात्रोत्सवे भगवत्याः विधिपूर्वकं पूजनं संपद्यते। लेम्बोइया-पर्वतः चतरा-जनपदस्य सुप्रसिद्धं धार्मिकस्थलं अस्ति। अत्र माता भगवती चामुण्डारूपेण विराजते। मातुः दर्शनाय पूजनाय च दूरप्रदेशेभ्यः अपि भक्तजनाः आगच्छन्ति। अत्र सुवर्ण-रजतनेत्राणां समर्पणपरम्परा अपि सहस्राब्द्यपर्यन्तं प्रवृत्ता अस्ति। अद्यापि जनाः मन्नतानां पूर्त्यर्थं माता समक्षं सुवर्ण-रजतनेत्राणि अर्पयन्ति। पर्वतशिखरे माता दक्षिणेश्वरी भगवती भगवत्या: प्रचण्डमुद्रायां भव्यं दुर्लभं च श्यामशिलाप्रस्तरनिर्मितं विग्रहं दृष्टुं शक्यते। एषः विग्रहः अष्टम-दशमशताब्द्यां निर्मितः इति मन्यते। अस्य मन्दिरस्य अन्वेषणं चरवाहकैः कृतम्। माता भगवती रणभूमौ युध्यमाना प्रचण्डमुद्रायां दृश्यते। अस्या: विग्रहे त्रयः मस्तकाः सप्त नेत्राणि च सन्ति। अस्या: चरणे चण्ड-मुण्डयोः निक्षेपः अस्ति। अत्र माता भगवत्या: पूजनं वैष्णवविधिना क्रियते। प्रभाते आरभ्य सायं पर्यन्तं भगवत्याः आराधना संपद्यते। यद्यपि संवत्सरपर्यन्तम् अत्र भक्तजनाः आगच्छन्ति, नवरात्रोत्सवे तु अपारभक्तसमूहः अत्र दृश्यते। सुदूरतः अपि श्रद्धालवः अत्र आगत्य कलशस्थापनां कृत्वा भगवत्याः आराधनाम् आचरन्ति। नवरात्रदिनेषु अत्र श्रद्धालूनां विशालसमूहः उपलभ्यते।लेम्बोइया-पर्वते सहस्राब्द्यपर्यन्तं शारदीयनवरात्रमहोत्सवः संपद्यते। अत्र रामगढ़-राजपरिवारस्य द्वारा पूजनं कारितं भवति। पद्माराजः कामाख्यानारायणसिंहः इत्यस्य नाम्ना प्रथमभोगः बलिदानं च प्रदीयते। ब्रह्मऋषिसमाजः मातरं कुलदेव्यां पूजयति। समीपस्थप्रदेशस्य सर्वे शुभकार्याणि ग्रामीणजनाः अस्मिन मन्दिरे आरभन्ते।प्रधानपुरोहितः बी. पाण्डेय महोदयः अवदत् यत् एषः मन्दिरः अनेकप्राचीनपरम्पराभिः रहस्यमयत्वेन च युक्तः अस्ति। अत्रस्थितं प्राकृतिकपर्यावरणं जनान् आकर्षयति। मुख्यमन्दिरे भगवत्या: पञ्चपादोन्नतिः प्रतिमा अस्ति, तदन्यत् बहूनां देवदेवतानां प्राचीनाः प्रतिमाः अपि अत्र संस्थापिताः सन्ति।

---------------

हिन्दुस्थान समाचार