Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 01 अप्रैलमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना देशस्य सर्वेषां युवानाम् ग्रीष्मकालीन-अवकाशा
नां हार्दिकं शुभाशंसनं कृत्वा तान् एतेषां कालस्य उपयोगं आनन्दाय, अध्ययनाय, स्वविकासाय च कर्तुं प्रेरिताः। लोकसभासदस्येन तेजस्विना सूर्येण एक्स मध्ये प्रकाशितस्य पोस्टस्य प्रत्युत्तरं दत्त्वा प्रधानमन्त्री मंगलवारे लिखितवान्— मम सर्वेभ्यः युवा-मित्रेभ्यः उत्तमं अनुभवम् आनन्ददायकं च अवकाशं शुभमस्तु। यथा मया गतसूर्यवासरे मनोवार्तायाम् उक्तम्, ग्रीष्मकालीन-अवकाशः आनन्दाय, अध्ययनाय, अग्रे गन्तुं च एकं उत्तमं अवसरं ददाति। एषु विषये एव एते प्रयासाः अतीव उत्तमाः।
सांसदः सूर्यः एक्स मध्ये संदेशं कृतवान्— वयम् निर्वाचनक्षेत्रे १० केन्द्रेषु ८-१४ वर्षपर्यन्तं बालकानां कृते सप्ताहपर्यन्तं चलमानं बङ्गलुरु-दक्षिण-ग्रीष्मशिबिरम् आरब्धवन्तः। योग-ध्यान, गीता-पाठ, नृत्य-स्वास्थ्ययोजनम्, आत्मरक्षा, चित्रलेखनं च इत्येतेषु सत्रेषु, एभिः क्रियाकलापैः प्रायः २५०० युवा-मस्तिष्काः एतेषु अवकाशेषु एकं अतिरिक्तं कौशलं शिक्षन्ते। एषः ग्रीष्मसमये बालकानां कृते आनन्दस्य शिक्षायाश्च संयोगं कर्तुं प्रधानमन्त्रिणः मोदी-महोदयस्य मनोवार्ता-सन्देशस्य अनुरूपः अस्ति। ग्रीष्मशिबिरे बालकैः सह मम यात्रायाः संवादस्य च कतिपय संस्मरणानि अत्र चर्चयामि
-----------
हिन्दुस्थान समाचार