Enter your Email Address to subscribe to our newsletters
रेवाड़ी, १ अप्रैलमासः (हि.स.)। स्वास्थ्यमन्त्री आरतिसिंहरावः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे केन्द्रसर्वकारेण आरब्धा बेटी बचाओ बेटी पढ़ाओ योजना अस्मिन् वर्षे १० सफलाः वर्षाणि सम्पन्नवती अस्ति। सः अवदत् यत् विगतदशके अस्याः योजनायाः भारते लैङ्गिकसमानतायाः, बालिकानां च स्थितिः सुदृढं कर्तुं महती प्रगतिः अभवत् । सः अवदत् यत् गत एकवर्षस्य लिंगानुपातस्य आलेखानाम् आधारेण ५ सहस्राधिकजनसंख्यायुक्तेषु ग्रामेषु रेवाड़ीमण्डले तस्य स्वकीयः ग्रामः रामपुरा प्रथमस्थाने अस्ति। सः ग्रामस्य एतस्याः उपलब्ध्याः विषये गर्वं अनुभवति तथा च अद्य ग्रामस्य पुण्यशालिनां बालिकाछात्राणां अभिनन्दनं कुर्वन् अस्ति।
स्वास्थ्यमन्त्री आर्टिसिंहरावः मंगलवासरे मण्डलस्य ग्रामे रामपुरायां आयोजिते लैङ्गिकानुपातस्य आधारेण पुण्यपुरस्कारसमारोहे बालिकाछात्राणां अभिनन्दनानन्तरं समारोहं सम्बोधयन् आसीत्। स्वास्थ्यमन्त्री आर्टिसिंहरावः अवदत् यत् यदि वयं स्वास्थ्यविभागस्य जनवरी २०२४ तः दिसम्बर २०२४ पर्यन्तं लिंगानुपातस्य आलेखान् पश्यामः तर्हि ग्रामस्य रामपुरायाः कुलजनसंख्या ५२०१ अस्ति, यस्मिन् एकवर्षे आहत्य ५६ नवजाताः जाताः, येषु ३२ पुत्रयः २४ पुत्राः च सन्ति। एतादृशे सति लिंगानुपातः प्रतिशतं १३३३.३३३ भवति । सः ग्रामजनानां कृते आह्वानं कृतवान् यत् ते स्वकन्यानाम् उद्धारं कृत्वा तान् सम्यक् शिक्षयन्तु। सा अवदत् यत् सा अपि अस्य ग्रामस्य कन्या अस्ति, अस्मिन् विषये सा गर्विता अस्ति।
सः अवदत् यत् अद्यतनकन्याः प्रत्येकस्मिन् क्षेत्रे देशस्य राज्यस्य च प्रतिष्ठां वर्धयन्ति। स्वास्थ्यमन्त्री आर्टिसिंहरावः अवदत् यत् बेटी बचाओ-बेटी पढाओ अभियानेन जनानां धारणा परिवर्तनं जातम्। अस्य अभियानस्य कारणात् जनाः कन्यानां उद्धारसहितं शिक्षायाम् अधिकं ध्यानं दातुम् आरब्धाः सन्ति तथा च ते पुत्रपुत्र्याः समानरूपेण मन्यन्ते। इस अवसर पर भाजपा जिला अध्यक्ष वंदना पोपली, पूर्वजनपदपार्षद: नीतूचौधरी, सरपंच: नरेशयादवनारु, प्रदीपठेकेदार: नारायणपुर: आदि गणमान्य लोका : उपस्थिता आसन्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA