Enter your Email Address to subscribe to our newsletters
रामगढ़म्, 1 अप्रैलमासः (हि.स.)। रामगढ-वाणिज्य-उद्योगसङ्घस्य (सत्रं 2025-27) अध्यक्षः मञ्जीतसहानीः तस्य दलस्य अधिकारिणः च मंगलवासरे वेश्मभवने औपचारिकरूपेण कार्यभारं स्वीकृतवन्तः। अस्मिन् कार्यक्रमे निवर्तमानराष्ट्रपति विनयकुमार अग्रवालः 2025-27 तमे सत्रस्य प्रभारं राष्ट्रपति मंजीतसहनी, उपाध्यक्षः अमरेशगंकः, मानदसचिवः मनोजचतुर्वेदी, संयुक्तसचिवः इंदरपालसिंहसैनी, कोषाध्यक्षः दिनेश पोद्दार: विचारान् दत्तवान्।
कार्यक्रमस्य आरम्भे मुख्यनिर्वाचनाधिकारी बंशीधरगोपः, सहायकनिर्वाचनाधिकारी पीके मुखर्जी, अनिलकुमारसिन्हा, रमेश बोंडिया, राजेश अग्रवालं निवर्तमानाध्यक्षः विनयकुमार अग्रवालेन रामगढ़व्यापारमंडलस्य प्रतीकचिहं दत्त्वा सम्मानितः कृतः।
नवराष्ट्रपति मञ्जीत सहनी पूर्वराष्ट्रपति विनयकुमार अग्रवालं शालेन अङ्गवस्त्रं धारयित्वा विदां कृतवान्। पूर्वराष्ट्रपतिः विनयकुमार अग्रवालः स्वसम्बोधने अवदत् यत् मम कार्यकालः उत्तमः कर्तुं सर्वेभ्यः सहकारिभ्यः, पदाधिकारिभ्यः, पूर्वाध्यक्षेभ्यः, वेश्मस्य सर्वेभ्यः सदस्येभ्यः च मम पूर्णसमर्थनं प्राप्तम्। अहं सर्वेभ्यः कृतज्ञतां प्रकटयामि।
प्रभारं स्वीकृत्य नूतनः राष्ट्रपतिः मञ्जीतसहनी व्यापारिणां हिताय सदैव प्रयत्नः करिष्यामि इति अवदत्। अहं तेषां विश्वासस्य अनुरूपं जीवितुं प्रयत्नेन करिष्यामि।
हिन्दुस्थान समाचार / ANSHU GUPTA