Enter your Email Address to subscribe to our newsletters
भोपालम्, 01 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः काङ्ग्रेसस्य वरिष्ठनेतृणां सोनियागान्धी इत्यनेन नूतनराष्ट्रीयशिक्षानीतेः विषये उत्थापितानां प्रश्नानां प्रतिक्रियाम् अददात्। सोनिया गान्धी इत्यस्याः विचाराः तस्याः सीमितज्ञानस्य परिणामः इति सः वर्णितवान् । सः उक्तवान् यत् सोनिया गान्धी इत्यस्याः दुर्भाग्यपूर्णाः विचाराः न तस्याः कृते हितकराः सन्ति, न च तस्याः दलस्य कृते, सा तत्क्षणमेव अस्य कृते क्षमायाचनां कर्तव्या।
मुख्यमन्त्री डॉ. यादवः सोमवासरे विलम्बेन सामाजिकमाध्यमेन उक्तवान् यत् सोनियागान्धी इत्यस्याः देशस्य शिक्षाव्यवस्थायाः विषये विचाराः तस्याः सीमितज्ञानस्य परिणामः एव। काङ्ग्रेस-सर्वकारस्य अधीनं ये शिक्षा-नीतीः आगताः, ते लॉर्ड-मैकालेमहोदयस्य शिक्षा-व्यवस्थायाः अन्यत् रूपम् आसीत्, या देशस्य मूलतः च्छिन्नवती, यया अस्माकं महापुरुषाणाम् अपमानं जातम्, विदेशीय-आक्रमणकारिणां महिमा च अभवत् |. सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे २०२० तमे वर्षे आगता नूतना शिक्षानीतिः मध्यप्रदेशः प्रथमः एव कार्यान्वितवान्। मुख्यमन्त्री भूत्वा अहं सर्वेषु ५५ जनपदेषु पी.एम.एक्स्लेन्स कॉलेज् उद्घाटितवान्, क्रीडां पाठ्यक्रमस्य भागं कृतवान्, संस्कृतिं, धरोहरं च शिक्षायाः सह सम्बद्धवान्।
वस्तुतः एकस्मिन् वृत्तपत्रे लेखस्य माध्यमेन सोनिया गान्धी नूतनशिक्षानीत्याः विषये प्रश्नान् उत्थापितवती, केन्द्रसर्वकारस्य विरुद्धं च गम्भीराः आरोपाः कृतवन्तः। सः लिखितवान् यत् केन्द्रसर्वकारः केवलं स्वस्य त्रीणि मूलकार्यक्रमाः शिक्षाक्षेत्रे कार्यान्वितुं व्यस्तः अस्ति। एते कार्यसूचनाः केन्द्रीकरणं, व्यावसायिकीकरणं, साम्प्रदायिकीकरणं च सन्ति । एतेन शिक्षाक्षेत्रे विनाशकारी परिणामाः भविष्यन्ति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. यादवः अस्मिन् लेखे प्रतिक्रियां दत्त्वा सोनियागान्धीं प्रति प्रहारं कृतवान्। डॉ. यादवः सोनियागान्धी इत्यस्याः अस्य लेखस्य घोरनिन्दां कृतवान् अस्ति। मुख्यमन्त्री उक्तवान् यत् कदाचित् एतां नीतिं सम्यक् न पठितवान्। अस्माभिः स्वस्य अतीतस्य विषये गर्वः कर्तव्यः। यदि कश्चित् अतिशयोक्तिं करोति, साम्प्रदायिकरूपेण च वदति तर्हि सः वस्तुतः साम्प्रदायिकः एव अस्ति। यदि शिवाजीमहाराजस्य तुलना अकबरेन वा औरङ्गजेबेन वा कुर्मः तर्हि अस्माकं मूलं शिवाजी इत्यनेन सह सम्बद्धं भवितुमर्हति। अस्माकं देशस्य नागरिकानां प्रति भावनाः भवेयुः।
मुख्यमन्त्री उक्तवान् यत् वयं देशे रहीम-रास्खान-आदीनां कवानां सम्मानं कुर्मः, यतः ते श्रीकृष्णाय समर्पिताः आसन्। परन्तु केषाञ्चन शासकानां विशेषतः आङ्ग्लानां भारते प्रति आसक्तिः नासीत् । शिक्षाव्यवस्थायां बलं दत्त्वा सः अवदत् यत् शिक्षाद्वारा आत्मनिर्भरतां सांस्कृतिकमूल्यानां च प्रचारः करणीयः। अस्माभिः स्वसंस्कृतेः गर्वः करणीयः, भविष्यं प्रति अग्रे गन्तव्यम्। पूर्वं ये अस्माकं देशं दासत्वं कृतवन्तः तेभ्यः सर्वेभ्यः अस्माभिः दूरं गन्तव्यम्। एते प्रयत्नाः राष्ट्रियशिक्षानीतौ समाविष्टाः सन्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA