Enter your Email Address to subscribe to our newsletters
वाराणसी, 01 अप्रैलमास: (हि.स.)। बनारसहिन्दूविश्वविद्यालयस्य कलासंकायस्य प्राचीन-इतिहास-संस्कृति-पुरातत्वविभास्य प्रमुखत्वेन प्रोफेसर-एम.पी.अहिरवारस्य नियुक्तेः विषये छात्रसमूहे आक्रोशः वर्तते। अस्मिन् विषये एकीकृताः छात्राः मंगलवासरे विश्वविद्यालयस्य केन्द्रीयकार्यालयं परिधी कृत्वा घोरं विरोधं कृतवन्तः। प्रोफेसर अहिरवारस्य समर्थने एकत्रिताः छात्राः विश्वविद्यालयप्रशासनस्य विरुद्धं गम्भीरान् आरोपं कृतवन्तः। छात्राणां विरोधस्य विषये सूचनां प्राप्तमात्रेण प्रॉकटोरियल मण्डलस्य अधिकारिणः अपि तत्स्थानं प्राप्तवन्तः। उल्लेखनीयं यत् विभागाध्यक्षपदस्य धावानस्य वरिष्ठताक्रमस्य विषये प्रोफेसर अहिरवारः अपि विरोधं कृतवान् अस्ति। विरोधस्य समये छात्राः अवदन् यत् अनुसूचितजातेः प्राध्यापकः विभागस्य प्रमुखः भवितुम् अवरुद्धः अस्ति। सः १४ वर्षाणि यावत् प्राध्यापकरूपेण कार्यं कृतवान् अस्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA