Enter your Email Address to subscribe to our newsletters
जयपुरम्, 1 अप्रैलमासः (हि.स.)।राजस्थाने वर्धमानं घर्मं दृष्ट्वा एप्रिलमासस्य प्रथमदिनाङ्कम् आरभ्य सरकारीविद्यालयानाम् औषधालयानां च समये परिवर्तनं कृतम्। एतत् निर्णयं शिविरापञ्चाङ्गस्य चिकित्साविभागस्य च निर्देशानुसारं गृहीतम्, येन छात्राणां रोगिणां च साहाय्यम् अपेक्ष्यते।
उष्णतायाः कारणात् सरकारीविद्यालयाः पूर्वतः शीघ्रं आरभ्यन्ते। एकस्य एप्रिलमासे प्रथमदिनाङ्कम् आरभ्य विद्यालयानां समयः प्रातः 7:30 तः मध्यान्ह 1:00 पर्यन्तं निश्चितः अस्ति। यत्र द्वितीयात् पर्यायात् विद्यालयः अस्ति, तत्र प्रातः 7:00 तः सायं 6:00 पर्यन्तं संचालनं भविष्यति, यस्मिन् प्रत्येकपालिनः अवधि 5 घण्टाः 30 निमेषाः भविष्यति। एषः परिवर्तनः छात्राणां तीव्रगर्मीसंरक्षणाय कृतः अस्ति। सर्वकारीऔषधालयानां चिकित्सामहाविद्यालयानां च बाह्यरोगीविभागस्य समयः अपि परिवर्तितः अस्ति। इदानीं बाह्यरोगीविभागः प्रातः 8:00 तः मध्यान्ह 2:00 पर्यन्तं संचालितं भविष्यति, यः पूर्वं प्रातः 9:00 तः मध्यान्ह 3:00 पर्यन्तम् आसीत्। एवं सामुदायिकस्वास्थ्यकेन्द्राणां प्राथमिकस्वास्थ्यकेन्द्राणां च समये परिवर्तनं कृतम्।
---------------
हिन्दुस्थान समाचार