Enter your Email Address to subscribe to our newsletters
प्रयागराजम्, 01 अप्रैलमासः (हि.स.)। विश्वमुर्खदिवसे विश्वशीतलदिवसम् आयोजयितुं पर्यावरणस्य शुद्धीकरणे अपि च कार्बन उत्सर्जनस्य न्यूनीकरणे योगदानं दातुं एनसीआर इत्यस्य महाप्रबन्धकेन रेलग्रामनगरे वृक्षः रोपितः।
उत्तरमध्यरेलवे रेलविद्युत्करणस्य शतवर्षस्य समाप्तेः अवसरे मंगलवासरे रेलगांव सहनिवास परिसरे महाप्रबन्धक उपेन्द्रचन्द्र जोशी तथा उत्तरमध्यरेलवे कल्याणसंगठनस्य अध्यक्षा श्रीमती चेतनाजोशी इत्येतयोः अध्यक्षतायां वृक्षारोपणस्य आयोजनं कृतम्।
वरिष्ठजनसंपर्काधिकारी अमित मालवीयः वृक्षारोपण क्रमे कुल 100 वृक्षाः रोपिताः। एतेषु जम्बुफलं, दन्तबीजं, अर्जुनः, पंशं, पीपल, नीम, जम्बीरं, पाटलं, जयपाल, पाषाणभेदवृक्षाः इत्यादयः आसन्।एते वनस्पतयः गतवर्षस्य मियावाकी वृक्षारोपणस्य समये रोपिताः आसन्। एतेषां वनस्पतयः सिञ्चनार्थं ड्रिप्-व्यवस्थायाः उपयोगः क्रियते येन ग्रीष्मकाले जलस्य समस्या न भवति ।
अस्मिन् अवसरे स्काउट् एण्ड् गाइड् दलाय उपस्थितेभ्यः सर्वेभ्यः कर्मचारिभ्यः च वस्त्रपुटकानि अपि दत्तानि। वस्त्रपुटस्य वितरणस्य उद्देश्यं एकप्रयोगस्य सुनम्यस्य उपयोगं न्यूनीकर्तुं भवति । अस्मिन् वृक्षारोपणकार्यक्रमे कुलम् 200 जनाः भागं गृहीतवन्तः । मुख्यपर्यावरणप्रबन्धकः शिवाजी कदमः एकवारम् उपयोगस्य सुनम्यस्य उपयोगं न कर्तुं उपदेशं दत्तवान् तथा च आगामिनि ग्रीष्मकाले वनस्पतयः रक्षणार्थं एकं शीशकम् एकं पादपं स्थापयितुम् अपि अनुरोधं कृतवान्।
कार्यक्रमस्य मुख्यपर्यावरणः एवं गृहपालनप्रबन्धकः शिवाजीकदमः एवं सीईडीई श्यामसुन्दरमंगलस्य मार्गदर्शने सम्पन्नाःअभवत्। कार्यक्रमे पीसीएमई अनिमेश सिन्हा, पीसीईई यतेन्द्रकुमारः, पीसीई एससी जैनः, अनुराग त्रिपाठी, वीके गर्ग एसडीजीएम, अजय सिंहः, एके वर्मा, केएम सिंहः, आरपी त्रिपाठी, आलोक केशरवानी सहितं अन्ये अधिकारिणः वृक्षान् आरोपितवन्तः ।
हिन्दुस्थान समाचार / ANSHU GUPTA