विश्व मुष्ठीयुद्धचषकः 2025: लक्ष्य चाहर इत्यस्य पराजयेन सह भारतं कृतवान् अभियानस्य आरंभम्
फ़ोज़ डू इगुआकुः (ब्राजीलः) , 01 अप्रैलमासः (हि.स.)।विश्व-मुष्टियुद्धचषकप्रतियोगितायां २०२५ तमे वर्षे लक्ष्यचाहरस्य अभियानं ८०-किलोग्राम् वर्गे आरम्भिक-स्पर्धायां ब्राजीलदेशीयस्य वाण्डरले-पेरेरस्य सम्मुखे ०-५ इत्यस्मिन निराशाजनके पराजये आरब्धम्। अधुन
प्रतिकात्मक चित्र


फ़ोज़ डू इगुआकुः (ब्राजीलः) , 01 अप्रैलमासः (हि.स.)।विश्व-मुष्टियुद्धचषकप्रतियोगितायां २०२५ तमे वर्षे लक्ष्यचाहरस्य अभियानं ८०-किलोग्राम् वर्गे आरम्भिक-स्पर्धायां ब्राजीलदेशीयस्य वाण्डरले-पेरेरस्य सम्मुखे ०-५ इत्यस्मिन निराशाजनके पराजये आरब्धम्। अधुनातन-राष्ट्रिय-लघु-गुरु-भारवर्ग-चैम्पियन चाहरदलं सोमवारस्य (स्थानिकसमयेन) दिने २०२३ तमे वर्षे विश्वचैम्पियनशिपस्य रजतपदक-विजेतुः, पेरिस-ओलम्पिकस्पर्धायाः प्रतियोगिनः च पेरेरस्य रूपेण कठिनं प्रतिद्वन्द्विनं प्राप्तवान्। पेरेरेण रिङ्गमध्ये चाहरं पराजितं कृतम्, यत्र एका न्यायाधीशः वर्जयित्वा सर्वे न्यायाधीशाः तस्मै ३० अङ्कान् दत्तवन्तः। ब्राजीलदेशीयेन अस्य क्रीडकः १५० मध्ये १४९ अङ्कानां समीपस्थं पूर्णफलम् अर्जितम्, यथा चाहरः १३५ अङ्कान् प्राप्तवान्।

अयं पराजयः विश्व-मुष्टियुद्धकप-प्रतियोगितायां भारतस्य कृते एकं चुनौतीपूर्णं आरम्भं सूचयति, यः २०२८ लॉस एंजेलेस-ओलम्पिकस्पर्धायाः पूर्वं अन्तर्राष्ट्रीय-मुष्टियुद्धसंघः (आईओसी) इत्यनेन अनन्तिम-मान्यतां लब्ध्वा आयोजितः प्रथमः स्पर्धायाः भागः अस्ति। एषा प्रतियोगिता नवप्रवर्तितेषु भारवर्गेषु प्रतिस्पर्धमानानां भारतीय-मुष्टियुद्धकानां कृते अपि एकं प्रमुखं अन्तर्राष्ट्रीय-मंचं भवति।

षड्दिवसीय-प्रतियोगितायाः द्वितीये दिने अन्यत्रयः भारतीय-मुष्टियुद्धकाः अपि रिङ्गमध्ये प्रतिस्पर्धिष्यन्ति— जदुमणि सिंह मण्डेंगबाम् (५० किग्रा), निखिल दुबे (७५ किग्रा), जुगनू (८५ किग्रा) इति। जदुमणिनः स्पर्धा ग्रेट-ब्रिटेनदेशीयस्य एलिस-ट्रोब्रिजस्य सह भविष्यति, यः एकः कठिनः क्वार्टर-फाइनल-संघर्षः भविष्यति। निखिलस्य स्पर्धा स्थानीय-मुष्टियुद्धकः काऊ-बेलिनी इत्यनेन सह भविष्यति, जुग्नोः स्पर्धा फ्रांसदेशीयेन अब्दुलाय-ट्रोरे इत्यनेन सह भविष्यति।

एषा प्रतियोगिता भारतीय-मुष्टियुद्धस्य कृते एकः महत्वपूर्णः कालः अस्ति, यतः एषा प्रतियोगिता तेषां अन्ता राष्ट्रिय-मील-पत्थराणां सह संलग्ना अस्ति, यया मुष्टियुद्धकाः २०२८ ओलम्पिकस्पर्धायाः पूर्वं स्वीयं स्थानं स्थापितुम् अवसरं प्राप्नुयुः।

---------------

हिन्दुस्थान समाचार