डॉ. प्रेमसिंह: हरियाणापशुपालनविभागस्य महानिदेशकः जातः
चंडीगढम्, 01 अप्रैलमास:(हि.स.)। हरियाणासर्वकारेण पशुपालनविभागे संयुक्तनिदेशकरूपेण कार्यं कुर्वन्तं डॉ. प्रेमसिंहं महतीं दायित्वं दत्त्वा विभागस्य महानिदेशकः नियुक्तः। अस्मिन् विषये मंगलवासरे आदेशाः निर्गताः सन्ति। पूर्वं डॉ. लालचन्दरङ्गः अस्मिन् पदस्
डॉ.प्रेम सिंह


चंडीगढम्, 01 अप्रैलमास:(हि.स.)। हरियाणासर्वकारेण पशुपालनविभागे संयुक्तनिदेशकरूपेण कार्यं कुर्वन्तं डॉ. प्रेमसिंहं महतीं दायित्वं दत्त्वा विभागस्य महानिदेशकः नियुक्तः। अस्मिन् विषये मंगलवासरे आदेशाः निर्गताः सन्ति। पूर्वं डॉ. लालचन्दरङ्गः अस्मिन् पदस्य कार्यरतः आसीत् । रङ्गा 31 मार्चमास:2025 दिनाङ्के सेवानिवृत्तः अभवत्।अधुना विभागेन एतत् दायित्वं डॉ. प्रेमसिंहस्य हस्ते समर्पितम् अस्ति।

संयुक्तनिदेशकत्वात् पूर्वं डॉ. प्रेमसिंहः अम्बाला-नगरस्य उपनिदेशकः आसीत् । सः अम्बलातः एव पशुचिकित्सकरूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् । तदनन्तरं सः एसडीओ भूत्वा अम्बालानगरे एव स्वसेवाविस्तारम् अकरोत् । डॉ. प्रेमसिंहः कथयति यत् हरियाणासर्वकारेण पशुपालनसम्बद्धानां कृषकाणां कृते बहवः लाभप्रदाः योजनाः आरब्धाः। यस्य कारणात् पशुपालकाः लाभं प्राप्नुवन्ति। सर्वकारस्य उद्देशः अस्ति यत् मुख्यमन्त्री अन्त्योदयपरिवार उत्थानयोजना सहितस्य अन्यस्य सर्वस्य लाभप्रदयोजनानां लाभः अन्तिमव्यक्तिपर्यन्तं प्राप्नुयात् येन पशुपालकाः समृद्धाः सुखिनः च भवेयुः। एतदतिरिक्तं पशुचिकित्सालयानां परिपालने अपि विशेषं ध्यानं दीयते येन पशुपालकाः पशुचिकित्सालयेषु भूतलस्तरस्य सर्वाणि आवश्यकानि सेवानि प्राप्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA