राज्यसर्वकारः प्रत्येकं वर्गस्य कल्याणाय प्रतिबद्धः अस्ति - पटेलः
जोधपुरम्, 1 अप्रैलमासः (हि.स.)। संसदीयकार्याणि, विधिन्यायमन्त्री जोगारामपटेलः मंगलवासरे अतिथिविश्रामगृहे सामान्यजनानां समस्यानां श्रवणार्थं जनश्रवणं कृत्वा सम्बन्धिताधिकारिणः आवश्यककार्याणि कर्तुं सामान्यजनानाम् उपशं च दातुं निर्देशं दत्तवान्। अस्मि
jodhpur


जोधपुरम्, 1 अप्रैलमासः (हि.स.)। संसदीयकार्याणि, विधिन्यायमन्त्री जोगारामपटेलः मंगलवासरे अतिथिविश्रामगृहे सामान्यजनानां समस्यानां श्रवणार्थं जनश्रवणं कृत्वा सम्बन्धिताधिकारिणः आवश्यककार्याणि कर्तुं सामान्यजनानाम् उपशं च दातुं निर्देशं दत्तवान्।

अस्मिन् कालखण्डे पटेलः अवदत् यत् मुख्यमन्त्री भजनलालशर्मा इत्यस्य समर्थनेतृत्वेन राज्यसर्वकारः प्रत्येकस्य खण्डस्य उत्थानार्थं कल्याणार्थं च दृढनिश्चयेन कार्यं कुर्वन् अस्ति। सः अवदत् यत् राज्यसर्वकारः 2030 तमे वर्षे राजस्थानस्य अर्थव्यवस्थायाः 350 अरब डॉलरपर्यन्तं लक्ष्यं प्राप्तुं प्रतिबद्धः अस्ति।पटेलः अवदत् यत् राज्ये ग्रीष्मकालस्य ऋतुः मनसि कृत्वा अस्मिन् वर्षे आयव्ययकघोषणानुसारं 2500 हस्तकुपाः स्थापिताः भविष्यन्ति। पेयजलसम्बद्धसमस्यानां तत्कालं निराकरणाय ग्रीष्मकालीन आकस्मिकतायाः अन्तर्गतं प्रत्येकं जनपदाधिकारीं प्रति एककोटिरूप्यकाणां अनबद्धनिधिः अपि उपलभ्यते। संसदीयकार्याणां मन्त्री उक्तवान् यत् अधिकारिणः जनस्य क्षेत्रस्य च समस्यानां समाधानार्थं गम्भीराः भवेयुः तथा च लोकसेवाभावेन कार्यं कृत्वा सुशासनेन परिपूर्णं शासनस्य आदर्शं प्रस्तुतं कुर्वन्तु। एतदर्थं विभागीयस्तरस्य सार्वजनिकविषयाणां समाधानार्थं उपक्रमं कुर्वन्तु येन क्षेत्रस्य जनानां समस्यानां शीघ्रं समाधानं भवति तथा च तेभ्यः अस्य कृते अनावश्यकविलम्बस्य सामना न करणीयः। सः सामान्यजनानां समस्याः श्रुत्वा सम्बन्धिताधिकारिभ्यः वास्तविकस्थितेः सूचनां गृहीत्वा तेषां सन्तोषजनकस्य शीघ्रसमाधानस्य च व्यापकमार्गदर्शिकाः प्रदत्तवान्। जनवृत्तान्तश्रवणे पंचायतीराज, राजस्व, चिकित्सास्वास्थ्य , लोकनिर्माणविभाग, जोधपुरविकासप्राधिकरण च जनस्वास्थ्य एवं अभियांत्रिकी विभागसहितविभिन्नविभागसम्बद्धानि शिकायतां श्रुत्वा अधिकारिभ्यः आवश्यकानि निर्देशानि दत्तानि।

खेजडलीशहीदराष्ट्रीयपर्यावरणसंस्थान, जोधपुरस्य प्रतिनिधिमण्डलेन अमृतदेवी बिश्नोई स्वदेशी संयंत्र संग्रहालयस्य कृते तथा च आयव्ययकघोषणायां 25 कोटिरूप्यकाणां व्ययस्य जोधपुरतः खेजडलीपर्यन्तं एसएच 61 मार्गविस्तारकार्यस्य कृते मुख्यमन्त्री भजनलालशर्मा तथा संसदीयकार्यमन्त्री जोगाराम पटेलः धन्यवादः। संसदीयकार्याणां मन्त्री उक्तवान् यत् जनाकांक्षानुसारं राज्यस्य सर्वतोमुखविकासाय समर्पितं वित्तवर्षं 2025-26 कृते आयव्ययकं प्रस्तुतं कृतम् अस्ति। निर्धारितसमयावधिमध्ये भूतलस्तरस्य आयव्ययकघोषणानां कार्यान्वयनं सुनिश्चितं भविष्यति। अस्मिन् क्रमे पूर्वविधायकः मलखानसिंहबिश्नोई, डेयरी-अध्यक्षः रामलालः, सुरेशबाबलः, पोकररामः, राकेशबिश्नोई, श्यामखिचाडः, कार्यकारी-अभियंता (पीएचईडी) महेन्द्रकिराडः, सहायकाभियंता (डिस्कॉम) संदीपपंवारः सहितं जनप्रतिनिधि एवं अधिकारी उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA