Enter your Email Address to subscribe to our newsletters
जयपुरम्, 1 अप्रैलमासः (हि.स.)। राजस्थाने तापमानस्य उच्चावचः निरन्तरं वर्तते। गतदिनानि प्रातः सायं च किञ्चित् शीतलता अनुभूयते, परन्तु दिवा प्रबलसूर्यप्रकाशस्य कारणात् तापः वर्धमानः आरब्धः अस्ति । ३१ मार्च सोमवासरे राज्यस्य अनेकनगरेषु अधिकतमतापमानस्य १ तः २ डिग्री सेल्सियसपर्यन्तं वृद्धिः अभवत् । मौसमविभागस्य अनुसारं २, ३ एप्रिल दिनाङ्के सक्रियः पाश्चात्यविकारः दुर्बलः भवितुम् अर्हति, परन्तु ३ एप्रिल दिनाङ्के राज्यस्य ११ जनपदेषु स्वल्पवर्षा भवितुं शक्नोति।
गत २४ होरासु राजस्थानस्य अधिकांशनगरेषु आकाशः स्वच्छः आसीत्, सूर्यः च उज्ज्वलः आसीत् । जालौर-डुंगरपुर-जोधपुर-जैसलमेर-बाडमेर-कोटादीषु च अधिकतमं तापमानं ३७ तः ३९ डिग्री सेल्सियसपर्यन्तं भवति । बाडमेर इत्यत्र सर्वाधिकं तापमानं ३९.४ डिग्री सेल्सियस इति ज्ञातम्, यत् सामान्यतः २ डिग्री अधिकं आसीत् । अजमेरनगरे अधिकतमं तापमानं ३५.८ डिग्री, भीलवाड़ायां ३५.६ डिग्री, अलवरनगरे ३५ डिग्री, सीकरनगरे ३३.७ डिग्री, उदयपुरे ३५.३ डिग्री, जैसलमेरनगरे ३७.४ डिग्री, जोधपुरनगरे ३७.२ डिग्री, बीकानेरनगरे ३६ डिग्री, चुरुनगरे ३६.२ डिग्री च अधिकतमं तापमानं प्राप्तम् श्रीगंगानगरे ढोलपुरे च ३५.९ डिग्री सेल्सियसः भवति ।
राजधानी जयपुरे अधिकतमं तापमानं ३५.८ डिग्री सेल्सियस, न्यूनतमं तापमानं १७.६ डिग्री सेल्सियस इति अभिलेखः अभवत् । दिवा किञ्चित् तापः आसीत्, प्रातःकाले तु गुलाबीशीतस्य भावः आसीत् । चूरु, श्रीगंगानगर, उदयपुर, चितोरगढ़, सीकर, पिलानी, अलवर, भिलवाड़ा, पाली, झुनझुनू, माउण्ट् आबू, सिरोही, हनुमगढ, बारन इत्यादिषु प्रातः सायं च किञ्चित् शीतलता आसीत् । एतेषु क्षेत्रेषु न्यूनतमं तापमानं १५ डिग्री सेल्सियसतः न्यूनं भवति, सिकर-पर्वत-आबू-पर्वतयोः न्यूनतमं तापमानं १० डिग्री सेल्सियस-पर्यन्तं भवति
मौसमविभागस्य अनुसारम् एप्रिल-मासस्य द्वितीये दिने पश्चिमवायुनां वर्धमानप्रभावात् तापमानस्य अधिकवृद्धेः सम्भावना वर्तते।दिनभरि उष्णं भविष्यति, सायंकाले तु पूर्वराजस्थानस्य केषुचित् भागेषु लघुमेघाः भवितुम् अर्हन्ति। एप्रिल-मासस्य ३ दिनाङ्के पश्चिमस्य उपद्रवस्य प्रभावात् राज्यस्य केषुचित् भागेषु मेघयुक्तं आकाशं, एकान्तस्थानेषु लघुवृष्टिः वा बिन्दूपातः वा सम्भावना वर्तते
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA