Tuesday, 8 April, 2025
रामनवमीम् उद्दिश्य भगवामया अभवत् खूंटीनगरी
खूंटी, 1 अप्रैलमासः (हि.स.)। रामनवमीमहोत्सवस्य आगमने चत्वारः दिवसाः अवशिष्टाः सन्ति, तथापि सम्पूर्णं खूंटी जनपदं रामनवमीम् भगवामयं जातम्। जनपदमुख्यालयं ग्रामाणि च सर्वत्र महावीरस्य ध्वजाः उत्थापिताः सन्ति। मर्यादापुरुषोत्तमः भगवान् श्रीरामस्य जयं
रामनवमी को लेकर भगवामय हो गया खूंटी जिला


खूंटी, 1 अप्रैलमासः (हि.स.)।

रामनवमीमहोत्सवस्य आगमने चत्वारः दिवसाः अवशिष्टाः सन्ति, तथापि सम्पूर्णं खूंटी जनपदं रामनवमीम् भगवामयं जातम्। जनपदमुख्यालयं ग्रामाणि च सर्वत्र महावीरस्य ध्वजाः उत्थापिताः सन्ति। मर्यादापुरुषोत्तमः भगवान् श्रीरामस्य जयंतीमहोत्सवस्य अवसरं षष्टे अप्रैलमासे जनपदमुख्यालयात् समस्तेषु प्रखण्डेषु ग्रामेषु च रामनवमीशोभायात्रा निर्गमिष्यति। ततः पूर्वं पञ्चमे अप्रैलमासे विविधेषु स्थलेषु अष्टमीजुलूसः अपि निर्गमिष्यते। केन्द्रियरामनवमीमहासमित्याः नेतृत्वे रामनवमीशोभायात्रा आयोजिता भविष्यति। केवलं खूंटी जनपदे एव न, अपितु तोरपा, कर्रा, रनिया, मुरहू, अड़की प्रखण्डमुख्यालयेषु अपि रामनवमीमहोत्सवस्य सर्वाः सज्जताः पूर्णतया सम्पन्नाः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA