Enter your Email Address to subscribe to our newsletters
अक्षयकुमारः, आर माधवनः, अनन्या पाण्डे इत्यादयः बृहत्तारकाः अभिनीतस्य 'केसरी: अध्यायः २' इति चलच्चित्रस्य प्रतीक्षा अधुना समाप्तुं प्रवृत्ता अस्ति। बहुप्रतीक्षितम् एतत् चलच्चित्रं १८ एप्रिल दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति। अस्य चलच्चित्रस्य सेंसर बोर्डेन 'ए' प्रमाणपत्रं दत्तम् अस्ति । अस्य अर्थः अस्ति यत् चलच्चित्रे केवलं १८ वर्षाणि वा अधिकवयसः प्रेक्षकाणां कृते उपयुक्ताः इति मन्यमानाः दृश्याः विषयाः वा सन्ति । एतादृशे परिस्थितौ स्पष्टं भवति यत् 'केसरी-२' गहनं, गम्भीरं, सम्भवतः अत्यन्तं तीव्रं च चलच्चित्रं भविष्यति, यत् न केवलं प्रेक्षकाणां मनोरञ्जनं करिष्यति अपितु चिन्तयितुम् अपि बाध्यं करिष्यति।
परन्तु बोर्डेन चलच्चित्रस्य केषुचित् दृश्येषु परिवर्तनस्य अपि अनुशंसा कृता अस्ति, यत् प्रायः गम्भीरविषयेषु अथवा संवेदनशीलविषयेषु निर्मितैः चलच्चित्रैः सह दृश्यते । अधुना 'केसरी: अध्यायः २' स्वस्य प्रभावशालिनः विषयस्य, कलाकारानां च आधारेण प्रेक्षकाणां हृदयेषु विशेषस्थानं कर्तुं समर्थः अस्ति वा इति द्रष्टुं रोचकं भविष्यति। चलच्चित्रस्य कथा जल्लियनवालाबागस्य नरसंहारस्य परितः परिभ्रमति तथा च अक्षयः वरिष्ठवकीलस्य सी शंकरन नायरस्य भूमिकायां दृश्यते। अस्य चलच्चित्रस्य आहत्य दीर्घता २ घण्टा, १५ निमेषाः, ६ सेकेण्ड् च अस्ति ।
अक्षयकुमारस्य कस्यापि चलच्चित्रस्य 'ए' प्रमाणपत्रं प्रथमवारं न प्राप्तम्। पूर्वं अपि तस्य केचन चलच्चित्राः सेंसर-मण्डलात् एतादृशं रेटिंग् प्राप्तवन्तः, विशेषतः यदा चलच्चित्रस्य विषयः देशभक्ति-सत्य-घटना-सामाजिक-विषयेषु आधारितः आसीत् आरम्भादेव सः तेषु विषयेषु कार्यं कुर्वन् अस्ति ये कदाचित् सेंसर-मण्डलस्य 'वयस्क-रेटिंग्'-वर्गे पतन्ति । अक्षयस्य 'आलन' (१९९४), 'सपूत' (१९९६), 'खिलादियोन् का खिलाडी' (१९९६), 'जुल्मी' (१९९९), 'देसी बॉयज' (२०११), 'ओएमजी २' (२०२३) इति चलच्चित्रयोः अनन्तरम् अधुना 'केसरी: अध्यायः २' इत्यनेन अस्मिन् सूचौ नूतनं नाम योजितम् अस्ति । अक्षयकुमारस्य एतानि चलच्चित्राणि सेंसर बोर्डतः 'ए' प्रमाणपत्रं प्राप्तवन्तः।
-------------------------------
हिन्दुस्थान समाचार / Dheeraj Maithani