Enter your Email Address to subscribe to our newsletters
- सेन्सेक्स-निफ्टी-योः अपि ११ एप्रिल-दिनाङ्के प्रचण्डं बलं द्रष्टुं शक्यते
नवदेहली, 10 अप्रैलमासः (हि.स.)। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः परस्परशुल्कविषये विश्वस्य सर्वेभ्यः देशेभ्यः ९० दिवसेभ्यः सुविधायाः घोषणां कृतवान्। ट्रम्पस्य शुल्कस्य घोषणायाः कारणात् अद्यत्वे विश्वस्य सर्वेषु विपण्येषु प्रचण्डं बलं दृश्यते। अस्य वृद्धेः प्रभावः श्वः व्यापारसत्रे भारतीयविपण्ये अपि दृश्यते। परन्तु चीनदेशे अमेरिकीशुल्कं १०४ प्रतिशतात् १२५ प्रतिशतं यावत् वर्धितम् अस्ति । चीनदेशे एतत् नूतनं शुल्कं तत्क्षणमेव प्रभावेण प्रवर्तते।
अमेरिकीराष्ट्रपतिना प्राप्तस्य एतत् शुल्क-उपहारस्य गिफ्ट-निफ्टी-इत्यत्र अपि महत् प्रभावः अभवत् । महावीरजयन्ती इत्यस्य कारणात् अद्य भारतीय-शेयर-बजारः पिहितः अस्ति किन्तु राष्ट्रिय-शेयर-विनिमयस्य अन्तर्राष्ट्रीय-व्यापार-मञ्चः एनएसई-निफ्टी-इत्यस्य अद्यत्वे प्रबल-गतिना व्यापारः भवति अमेरिकीराष्ट्रपतिस्य घोषणया प्रोत्साहितः निफ्टी मध्याह्न १२ वादनस्य अनन्तरं २३,३१९.५० अंकस्य स्तरस्य व्यापारं कुर्वन् आसीत्, यत्र ८३२.५० अंकाः अथवा ३.७० प्रतिशतं लाभः अभवत् गिफ़्ट निफ्टी इत्यस्य एषा शक्तिः इत्यस्य सेंसेक्स इत्यस्य एनईएस इत्यस्य निफ्टी इत्यस्य च देशीयशेयरबाजारस्य बेन्चमार्कसूचकाङ्केषु अपि सशक्तं वृद्धिं सूचयति। अद्यतन अवकाशस्य अनन्तरं श्वः एप्रिल-मासस्य ११ दिनाङ्के आन्तरिक-शेयर-बजारः व्यापाराय उद्घाटितः भविष्यति ।
गिफ़्ट निफ्टीइति राष्ट्रिय-शेयर-विनिमयस्य निफ्टी-५० सूचकाङ्कस्य आधारेण वायदा-अनुबन्धः अस्ति । गुजरातस्य गिफ्ट् सिटी इत्यत्र स्थितस्य एनएसई इन्टरनेशनल् एक्सचेंज इत्यस्य माध्यमेन अस्य व्यापारः भवति । गिफ़्ट निफ्टी इति पूर्वं गिफ़्ट निफ्टी इति नाम्ना प्रसिद्धम् आसीत् । तस्मिन् समये सिङ्गापुर-विनिमय-संस्थायाः व्यापारः अभवत् । गिफ़्ट निफ्टी इत्यस्य व्यापारः द्वयोः सत्रयोः भवति । भारतीयसमयानुसारं प्रथमसत्रे अस्य व्यापारः प्रातः ६:३० वादनतः अपराह्ण ३:४० वादनपर्यन्तं भवति । तथैव द्वितीयसत्रे तस्य व्यापारः अर्धरात्रेः अनन्तरं सायं ४:३५ वादनतः २:४५ वादनपर्यन्तं भवति । घरेलुशेयरबजारस्य व्यापारस्य अपि अनुमानं गिफ़्ट निफ्टी इत्यस्य आन्दोलनस्य आधारेण भवति । परन्तु कदाचित् एतत् अनुमानं वास्तविकतायाः भिन्नं भवति । अद्य घरेलुशेयरबजारस्य बन्दीकरणेऽपि गिफ़्ट निफ्टी इत्यस्मिन् व्यापारः प्रचलति वर्तमानकाले च अयं सूचकाङ्कः प्रचण्डबलेन व्यापारं कुर्वन् दृश्यते।
यदि निफ्टी इत्येतस्मात् अपि च वैश्विकविपण्ये अन्ये सूचकाङ्काः पश्यामः तर्हि गतसत्रे अमेरिकीविपण्ये सशक्तं वातावरणं आसीत्, यस्य कारणात् एस एण्ड पी ५०० सूचकाङ्कः ४७४.१३ अंकैः अथवा ९.५२ प्रतिशतं कूर्दित्वा ५,४५६.९० इति स्थले समाप्तः अभवत् तथैव नास्डैक् इत्यनेन पूर्वसत्रस्य व्यापारः १,८५७.०६ अंकाः अथवा १२.१६ प्रतिशतं लाभेन १७,१२४.२७ अंकैः समाप्तः आसीत् ।
अद्यत्वे एशियायाः विपण्येषु अपि दृढं बलं दृश्यते । एशियादेशस्य ९ मार्केट् मध्ये गिफ़्ट निफ्टी सहिताः सर्वे ९ मार्केट् सूचकाङ्काः लाभेन सह व्यापारं कुर्वन्ति । ताइवान-भारितसूचकाङ्कः अद्यावधि व्यापारे ९ प्रतिशताधिकं कूर्दितवान् अस्ति । तथैव निक्केई सूचकाङ्कः ८ प्रतिशताधिकबलेन व्यापारं कुर्वन् अस्ति । ताइवान-भारितसूचकाङ्कः सम्प्रति १९,०००.०३ अंकेषु १,६०८.२७ अंकाः अथवा ९.२५ प्रतिशतं लाभं प्राप्य व्यापारं कुर्वन् अस्ति । तथैव निक्केई सूचकाङ्कः २७४३.७० अंकाः अथवा ८.६५ प्रतिशतं कूर्दित्वा ३४,४५७.७३ अंकस्य स्तरं प्राप्तवान् ।
अद्य कोस्पी सूचकाङ्कः सम्प्रति २,४३३.३७ बिन्दुषु १३९.६७ अंकैः अर्थात् ६.०९ प्रतिशतं वर्धते, स्ट्रेट्स् टाइम्स् सूचकाङ्कः १७० अंकैः अर्थात् ५.०१ प्रतिशतं ३,५६३.६९ अंकैः, जकार्ता कम्पोजिट् सूचकाङ्कः २९९.८७ अंकैः अर्थात् ४.७८ प्रतिशतं यावत् कूर्दितवान् अस्ति ६,२६७.८६ अंकाः, सेट् कम्पोजिट् सूचकाङ्कः ४.२६ प्रतिशतं वर्धितः १,१३६.५८ अंकैः, हैङ्ग सेङ्ग् सूचकाङ्कः ६०८.४० अंकैः अर्थात् ३ प्रतिशतं वर्धितः २०,८७२.८९ अंकैः, शङ्घाई कम्पोजिट् सूचकाङ्कः १.३२ प्रतिशतं अधिकः ३,२२८.८१ अंकैः च अभवत्
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani