जम्मू-आरक्षकैः पौनिचके गोव्यापारस्य प्रयासः विफलः कृतः 30 गावः उद्धारिताः, वाहनापि अधिगृहितम्
जम्मू, 11 अप्रैलमासः (हि.स.)। प्रचलति ‘कामधेनु’ अभियानस्य अन्तर्गतं जम्मू-कश्मीराक्षकः गोव्यापारविरुद्धं दमनं तीव्रं कृतवान् अस्ति। एकस्मिन् महत्त्वपूर्णे विकासे आरक्षककेन्द्रे पौनिचकस्य आरक्षकदलेन पक्का घरात गोल गुजराल इत्यत्र JK02AC-7818 इति पञ्जीक
पुलिस दारा जबत किया गया वाहन्


जम्मू, 11 अप्रैलमासः (हि.स.)। प्रचलति ‘कामधेनु’ अभियानस्य अन्तर्गतं जम्मू-कश्मीराक्षकः गोव्यापारविरुद्धं दमनं तीव्रं कृतवान् अस्ति। एकस्मिन् महत्त्वपूर्णे विकासे आरक्षककेन्द्रे पौनिचकस्य आरक्षकदलेन पक्का घरात गोल गुजराल इत्यत्र JK02AC-7818 इति पञ्जीकरणसङ्ख्यायुक्ते वाहनस्य 30 गोजातीयानाम् अवैधव्यापारः प्रयासः सफलतया विफलः कृतः। यानस्य चालकः तस्मात् स्थानात् पलायितुं समर्थः अभवत् ।

थाना डोमाना इत्यत्र ११ पीसीए अधिनियमस्य अन्तर्गतं धारा २२३/बीएनएस तथा धारा ९४/२०२५ इत्यस्य अन्तर्गतं प्राथमिकी पंजीकृता। गोव्यापारं निवारयितुं क्षेत्रे वैधानिकव्यवस्थायाः प्रवर्तनं सुनिश्चित्य आरक्षकस्य सक्रियं निरन्तरं च प्रयत्नानाम् सामान्यजनाः प्रशंसाम् अकरोत्।

हिन्दुस्थान समाचार / Dheeraj Maithani