स्टन्ट् इति कलाकाराणां कृते शुभसमाचारः, आस्कर-पुरस्कारे नूतनः वर्गः योजितः
अधुना एव आस्कर-अकादमी-संस्थायाः ऐतिहासिकः निर्णयः कृतः, येन चलच्चित्रजगति उत्साहस्य तरङ्गः उत्पन्नः अस्ति । अकादमी आधिकारिकतया स्टन्ट्-डिजाइनं नूतन-आस्कर-वर्गरूपेण मान्यतां दत्तवती अस्ति । अधुना स्टन्ट् कलाकाराः नृत्यनिर्देशकाः च स्वकलायां योगदानस्य
ऑस्कर


अधुना एव आस्कर-अकादमी-संस्थायाः ऐतिहासिकः निर्णयः कृतः, येन चलच्चित्रजगति उत्साहस्य तरङ्गः उत्पन्नः अस्ति । अकादमी आधिकारिकतया स्टन्ट्-डिजाइनं नूतन-आस्कर-वर्गरूपेण मान्यतां दत्तवती अस्ति । अधुना स्टन्ट् कलाकाराः नृत्यनिर्देशकाः च स्वकलायां योगदानस्य च समानं सम्मानं प्राप्नुयुः यथा अन्येषां तकनीकी-रचनात्मकक्षेत्राणां कृते। एषः नूतनः स्टन्ट्-डिजाइन-पुरस्कारः प्रथमवारम् आस्कर-पुरस्कारस्य शताब्दी-उत्सवे प्रदत्तः भविष्यति, येन एषः निर्णयः अधिकः ऐतिहासिकः भविष्यति । अकादमीयाः निर्णयस्य प्रशंसाम् कुर्वन् भारतस्य प्रसिद्धः निर्देशकः एस.एस.राजमौली स्वस्य प्रसन्नतां प्रकटितवान् अस्ति।

अधुना अकादमी स्टन्ट् कलायाः अपि सम्मानं कर्तुं निश्चयं कृतवती अस्ति तथा च आधिकारिकतया स्टन्ट् डिजाइन पुरस्कारं स्वस्य पुरस्कारवर्गेषु योजितवती अस्ति। अकादमीयाः शतवार्षिकोत्सवस्य अवसरे अयं प्रतिष्ठितः पुरस्कारः संस्थाप्यते। विशेषं वस्तु अस्ति यत् एषः पुरस्कारः तेभ्यः चलच्चित्रेभ्यः दीयते ये २०२७ तमे वर्षे प्रदर्शिताः भविष्यन्ति।एषः स्टन्ट् कलाकाराणां कृते ऐतिहासिकः गौरवपूर्णः च क्षणः अस्ति ये दीर्घकालं यावत् स्वस्य सङ्कटपूर्णस्य रचनात्मकस्य च योगदानस्य यथायोग्यं मान्यतां न प्राप्नुवन्ति स्म। सम्प्रति चलचित्र-अकादमीयाः निर्माण-तकनीकी-शाखायां शताधिकाः स्टन्ट्-कलाकार-सदस्याः सन्ति, ये एतेन नूतनेन निर्णयेन अधुना पूर्वापेक्षया अधिकबलेन, सम्मानेन च स्वपरिचयं स्थापयितुं समर्थाः भविष्यन्ति |.

ऑस्कर अकादमी पदअद्यैव आस्कर-अकादमी-संस्थायाः सामाजिकमाध्यमेषु विशेषं लेखं सार्वजनिकं कृत्वा ऐतिहासिकी घोषणा कृता । तस्मिन् लेखे लिखितम् अस्ति यत्, स्टन्ट् सर्वदा चलच्चित्रस्य जादूस्य भागः आसीत्, अधुना ते आस्कर-पुरस्कारस्य अपि भागः सन्ति। अकादमी इत्यनेन स्टन्ट्-डिजाइन-क्षेत्रे उत्कृष्टतां प्राप्तानां कलाकाराणां कृते नूतनं वार्षिकं पुरस्कारं निर्मितम्। २०२८ तमे वर्षे शततम-अकादमी-पुरस्कार-समारोहात् आरभ्य २०२७ तमे वर्षे प्रदर्शितानां चलच्चित्रेषु सम्माननं कृत्वा प्रदत्तः भविष्यति।

आस्कर-अकादमी-सङ्घस्य मुख्यकार्यकारी बिल् क्रामरः, अध्यक्षा च जेनेट् यङ्गः च संयुक्तवक्तव्ये उक्तवन्तौ यत्, सिनेमस्य आरम्भात् एव स्टन्ट्-कलाकाराः चलच्चित्रेषु महत्त्वपूर्णं अमूल्यं च योगदानं दत्तवन्तः । अधुना वयं एतेषां तकनीकी-रचनात्मक-प्रतिभानां अद्भुतकार्यस्य सम्मानं कुर्मः इति वयं गर्विताः स्मः। ये कलाकाराः अस्य महत्त्वपूर्णस्य किर्तिमानप्राप्तौ स्वस्य अनुरागं, समर्पणं, परिश्रमं च प्रदर्शितवन्तः, तेषां कृते वयं हृदयेन अभिनन्दनं कुर्मः।----------------

हिन्दुस्थान समाचार / Dheeraj Maithani