Enter your Email Address to subscribe to our newsletters
बालिवुड्-अभिनेता सन्नी देओल् इत्यस्य 'जाट्' इति चलच्चित्रं गुरुवासरे एप्रिल-मासस्य १० दिनाङ्के प्रदर्शितम् अभवत् ।अस्य चलच्चित्रस्य विषये प्रेक्षकाणां मध्ये बहु जिज्ञासा वर्तते । 'जात' इति चलच्चित्रस्य चर्चा सर्वत्र प्रचलति। सामाजिकमाध्यमेषु प्रेक्षकाः 'जात'-चलच्चित्रस्य कथायाः, शक्तिशालिनः एक्शन-दृश्यानां च प्रशंसाम् कुर्वन्ति । जनाः अपि वदन्ति यत् एतत् चलच्चित्रं परिवारेण सह द्रष्टुं शक्यते, परन्तु एतावता प्रशंसायाः अभावेऽपि प्रथमदिने चलच्चित्रस्य प्रदर्शनं बहु उत्तमं न अभवत् ।
सन्नी देओल्, रणदीप हुडा इत्येतयोः चलच्चित्रस्य 'जाट्' इत्यस्य प्रशंसकाः उत्सुकतापूर्वकं प्रतीक्षन्ते स्म । यदा एप्रिल-मासस्य १० दिनाङ्के चलचित्रगृहेषु प्रदर्शितम् आसीत् तदा अनेकेषु स्थानेषु प्रशंसकाः चलच्चित्रं द्रष्टुं समुपस्थिताः आसन् । केषुचित् स्थानेषु ये प्रेक्षकाः चलचित्रं द्रष्टुं आगताः आसन्, ते ढोलस्य ताडनेन नृत्यन्तः दृश्यन्ते स्म । 'जात' विषये प्रेक्षकाणां मध्ये प्रचण्डः उन्मादः आसीत् । महावीरजयन्ती अवकाशः आसीत् इति कारणतः चलच्चित्रस्य उत्तमं उद्घाटनं भविष्यति इति अपेक्षा आसीत् । परन्तु प्रथमदिवसस्य अर्जनस्य दृष्ट्या सनी देओलस्य 'जट्ट्' सलमानखानस्य 'सिकन्दर' इत्यस्मात् पश्चात् अभवत् ।
'जाट' का बक्स् आफिस संग्रह।इण्डस्ट्री ट्रैकर सकोनिल्क् इत्यस्य प्रतिवेदनानुसारं गोपीचण्ड माली इत्यनेन निर्देशितस्य 'जाट्' इति चलच्चित्रस्य प्रथमदिने केवलं ९.५० कोटिरूप्यकाणि एव अर्जितानि। निर्देशकगोपीचन्दमालिनेनी निर्देशितस्य 'जात' चलच्चित्रस्य बजटं १०० कोटिरूप्यकाणि सन्ति । 'गदर २' इत्यस्य वर्षद्वयानन्तरं सन्नी देओल् इत्यनेन एक्शन-मसाला-चलच्चित्रेण रजतपर्दे पुनः आगता । 'गदर २' इत्यस्य बक्स् आफिस-सफलतायाः अनन्तरं 'जाट्' इत्यस्मिन् सन्नी देओल् इत्यस्य दर्शने प्रशंसकाः उत्साहिताः आसन् ।
'जात' चलचित्रस्य विषये ।'जाट्' इति चलच्चित्रं एक्शन् मनोरञ्जकं अस्ति, तस्य मुख्यभूमिका अभिनेता सनी देओल् अस्ति । सन्नी इत्यनेन सह अस्मिन् चलच्चित्रे रणदीप हुडा, विनीतकुमारसिंह, रेजिना कैसन्द्रा, सैयामी खेर, स्वरूपा घोषः च दृश्यन्ते । प्रशंसकाः आशान्ति यत् 'गदर-२' इत्यस्य अनन्तरं सन्नी देओलस्य 'जाट्' इति चलच्चित्रमपि सुपरहिट् भविष्यति। सनी देओल् इत्यस्य आगामिनां परियोजनानां विषये वदन् 'जाट्' इति चलच्चित्रस्य अनन्तरं सनी 'बॉर्डर्-२', 'लाहौर १९४७' इति चलच्चित्रेषु दृश्यते ।--
हिन्दुस्थान समाचार / Dheeraj Maithani