Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 11 अप्रैलमासः (हि.स.)।यदा घाट्यः अतिगभीराः भवन्ति च पर्वताः मार्गं निवारयन्ति, तदा मनुष्यस्य स्वप्नाः अधिकं उच्चताम् अधिगच्छन्ति। कश्मीरदेशस्य हृदयपर्यन्तं प्राप्तुं एते एव उच्चस्वप्नाः पुनः एका नूतनकथायाः सृष्टिं कृतवन्तः। एषा कथा तस्य पुलस्य यः केवलं लोहेन केबलदामभिः च न निर्मितः, अपितु धैर्येण कौशलञ्च सह निर्मितः अस्ति।
एषा कथा अस्ति – भारतस्य प्रथमस्य केबलदामयुक्तरेलपुलस्य, अञ्जीखड्डसेतोः, यः जम्मू-काश्मीरप्रदेशस्य कठिनगह्वरघाटीनां मध्ये अञ्जीनद्याः गभीरखातिं सेतुना संयुनक्ति। कटरा-रियासीप्रदेशयोः मध्ये सम्पर्कं नवेन आयामेन प्रदातुं उद्यतः अयम् अद्भुतसंरचना भारतीययन्त्रकौशलस्य आत्मविश्वासस्य च एकः उत्कृष्टः प्रतीकः अस्ति।
अयं पुलः उधमपुर-श्रीनगर-बारामूला रेलसम्बन्धपरियोजनायाः एकः प्रमुखः अङ्गः अस्ति, यः कटरा–बनिहाल खण्डे निर्मितः अस्ति। दुर्गममार्गाः कठिनं भौगोलिकं च क्षेत्रं इत्यादीनि सर्वाणि विघ्नानि अतिक्रम्य अयं पुलः एषां घाटीनां शेषदेशेन सशक्तं सम्बन्धं स्थापयति।
आकर्षकनिम्नकल्पनया निर्मितस्य अस्य पुलस्य निर्माणकार्यं केवलं एकादश मासेषु सम्पूर्णं जातम्। अयं पुलः नद्याः तलेभ्यः ३३१ मीटर उन्नतः स्थितः अस्ति, तथा च अयं १९३ मीटर उच्चे एके केन्द्रीये स्तम्भे स्थितः अस्ति, यः समग्रसंरचनायाः संतुलनं करोति।
अञ्जीखड्डपुलः चिनाबसेतोः अनन्तरं भारतदेशे द्वितीयः सर्वोच्चः रेलसेतुः अपि अस्ति।एषः सेतुः उष्णवत्यधिकैः (९६) केबलदामभिः सह स्थाप्यते, यासां कुलभारः ८४९ मीट्रिकटन अस्ति, तथा च तासां कुलदीर्घता ६५३ किलोमीटर अस्ति।७२५ मीटर दीर्घस्य अस्य पुलस्य निर्माणे ८,२१५ मीट्रिकटन लोहस्य उपयोगः कृतः अस्ति।
वरिष्ठजनसम्पर्काधिकारिणा अमितमालवियेण उक्तं यत् – यः अयं पुलः वर्तमानआवश्यकतानुसारं निर्मितः, सः जम्मू-काश्मीरप्रदेशस्य विकासस्य सूत्रम् अपि अस्ति। एषः पुलः घाटीप्रदेशे स्थितान् ग्रामान् नगरांश्च नगरेषु प्रत्यक्षसम्पर्के स्थापयति, येन चिकित्सायाः, शिक्षायाः, अन्यसेवायाश्च सुलभता भविष्यति।
सुसम्पर्केण स्थानीयानां कृते नवीनरोजगारस्य अवसराः सृष्टाः भविष्यन्ति, तथा च व्यापाराय पर्यटनाय च महान् विकासः भविष्यति।संक्षिप्तसांख्यिकी (परिमाणाः):पुलस्य कुलदीर्घता – ७२५ मीटरमितःनदितलात् ऊच्रतमा स्थितिः – ३३१ मीटरमिताकेन्द्रीयपायलनस्य ऊच्रता – १९३ मीटरकेबलदामानां संख्या – ९६केबलदामानां कुलभारः – ८४९ मीट्रिकटनमितःकेबलदामानां कुलदीर्घता – ६५३ किलोमीटरमितःलोहस्य कुलोपयोगः – ८,२१५ मीट्रिकटनमितः।
हिन्दुस्थान समाचार