बैशाखी - संस्कृतेः संघर्षस्य समर्पणस्य च समागमः
बैसाखीं (13 अप्रैलमासः) प्रति विशेषः - योगेश कुमार गोयलः भारतदेशः कृषिप्रधानं राष्ट्रम् अस्ति, यत्र बैसाखी इत्येतत् पर्व पक्तानां सस्यानां कर्तनं प्रति सम्बन्धितः दृश्यते। एतत् पर्व पक्वसस्यनानां सूचकम् इत्यपि ज्ञायते। विशेषतः एतत् पर्व पंजाबप्रदेश
योगेश कुमार गोयल


बैसाखीं (13 अप्रैलमासः) प्रति विशेषः

- योगेश कुमार गोयलः

भारतदेशः कृषिप्रधानं राष्ट्रम् अस्ति, यत्र बैसाखी इत्येतत् पर्व पक्तानां सस्यानां कर्तनं प्रति सम्बन्धितः दृश्यते। एतत् पर्व पक्वसस्यनानां सूचकम् इत्यपि ज्ञायते। विशेषतः एतत् पर्व पंजाबप्रदेशस्य प्रमुखः उत्सवः मन्यते। तथापि भारतदेशे सर्वत्र बैसाखी महता उल्लासेन च उत्सवेन सह आचर्यते।

सिखसमुदायः बैसाखी-दिनं नववर्षारम्भरूपेण स्वीकरोति। अस्मिन् दिने जनाः परस्परं शुभकामनाः प्रयच्छन्ति। पंजाबप्रदेशे कृषकः यदा स्वकान् क्षेत्रान् पक्तसस्यनानां हरितता द्वारा शोभितान् पश्यति तदा सः हर्षेण उत्साहितः भवति। तस्मिन् एव हर्षोल्लासे आरभ्यते गिद्दा-भाङ्गडनृत्ययोः मनोहरं समयं। पंजाबप्रदेशे ढोल-नगारेषु निनादे जातः सन् युवकाः युवत्यश्च पारम्परिकवेषेण नृत्यन्ति गायन्ति च तथा सर्वाणि गुरुद्वाराणि पुष्पैः रंगवर्णदीपैः च भूषितानि भवन्ति।

उत्तरभारते, विशेषतः पंजाबहरियाणयोः प्रदेशयोः, गृद्ध-भाङ्गडनृत्यैः सहितं बैसाखी-पर्व महता उत्साहेन आचर्यते। किन्तु वस्तुतः एषः उत्सवः भिन्नधर्मभेदेन च ऋतुभेदेन च भारतस्य विभिन्नप्रदेशेषु विभिन्ननामभिः आचर्यते। पश्चिमबंगालदेशे ‘नववर्ष’ इति नाम्ना, केरलदेशे ‘विशु’ इति, असमप्रदेशे ‘बीहू’ इति, बंगालदेशे ‘पोइला बैसाखी’ इति च ख्यातः। तत्र नववर्षस्य आरम्भः इत्यपि मन्यते।

हिन्दुधर्मस्य पौराणिकमान्यतानुसारम् अस्मिन्नेव दिने गङ्गामाता पृथिव्यां अवतीर्णा आसीत् इत्यतः अस्मिन् दिने गङ्गायाः आरती कर्तव्या, पवित्रनदीषु स्नानं कर्तव्यमिति परम्परा अस्ति।

तथा च, १९१९ क्रिस्ताब्दस्य एप्रिल्-मासस्य त्रयोदशे दिनाङ्के बैसाखी-दिनं यावत् अपि अङ्ग्रेजाः कृतवानां अमानुषिकक्रियाणां साक्षिरूपेण स्थितम्। ‘रौलट् एक्ट्’ इत्यस्य विरोधं कर्तुं सहस्रशः जनाः अमृतसरनगरे स्थिते जलियावालाबागे समागताः आसन्।

एतेन कालेन न्यायाधीशान् पुलिसदलं च अप्रयुक्तदोषेण अपि जनान् विना अभियोगेन बन्धयितुं शक्ताः जाताः। राष्ट्रपिता महात्मा गान्धिनः आह्वानेन भारतीयेषु अस्य विधेः विरोधे तीव्रं आक्रोशः जातः। जलियावालाबागे सहस्रशः जनाः एकत्र समागत्य विरोधं व्यक्तवन्तः, किन्तु अङ्ग्रेजसत्तया षड्यन्त्रपूर्वक तान् चतुर्दिक् आवृत्य अचेतितपूर्वं गोलिकावर्षा आरब्धा। तस्मिन् भयङ्करे जनसंहारकाण्डे शतशः भारतवासिनः समाहूताः अभवन्।

बैसाखी-दिनं सूर्यवर्षस्य प्रथमः दिवसः मन्यते, यतः अस्मिन् दिने सूर्यः स्वप्रथमराशौ—मेषराशौ—प्रविष्टः भवति। अतः एषः दिनः मेषसङ्क्रान्तिः इति अपि कथ्यते। मान्यता अस्ति यत् मेषराशौ सूर्यप्रवेशेन सः स्वकक्षायाः उच्चतमबिन्दौ स्थित्वा तेन शीतकालस्य अन्तः भवति। एतेन पृथिव्यां नवजीवनस्य आरम्भः इत्यपि भाव्यते।

एवं बैसाखीपर्व हर्षस्य, समृद्धेः च प्रतीकः अस्ति। एषः पावनदिवसः अस्मान् गुरुगोविन्दसिंहमहापुरुषस्य आदर्शान्, सन्देशान् च अनुकरणाय प्रेरयति, तथा राष्ट्रे शान्तेः, सौहार्दस्य, भ्रातृत्वस्य च नवीनयुगस्य आरम्भाय प्रयत्नं कर्तव्यं इति सन्देशम् अपि ददाति।

(लेखकः, स्वतंत्रटिप्पणीकारः वर्तते।)

---------------

हिन्दुस्थान समाचार