Enter your Email Address to subscribe to our newsletters
- अप्रैलमासस्य तृतीये दिनाङ्के सारा ग्रामे उद्याने आसीत् गौकश्याः घटना
ग़ाज़ियाबादः, 12 अप्रैलमासः (हि.स.)।उत्तरप्रदेशराज्ये गाजियाबाद-पुलिस-कमिश्नरेट् इत्यस्मिन् क्षेत्रे शुक्रवासरे रात्रौ घटितायां संघर्ष-नाम्नि घटनायाम् चत्वारः गौवंश-तस्कराः अपि गृहीताः।
तस्मिन् संघर्ष-क्रमे पुलिस-पक्षतः चालितया गोलीया द्वौ गौतस्करौ आहतौ जातौ, तौ चिकित्सालये उपचारार्थं नीतौ च। एते सर्वे अपि मेरठ्-जनपदस्य निवासी जाताः, च निवाडी-थानान्तर्गतं गोकशी-काण्डं पूर्वं कृतवन्तः इति स्वयमेव स्वीकारितवन्तः।
विशेषतः, एतेषां मध्ये एकः सहचारी पुलिसं चालयित्वा पलायितः। एते चत्वारः होंडा-सिटी इत्यस्मिन् वाहनं आरूढाः कुत्रापि गच्छन्तः आसन्, तदा पुलिस-पक्षेण घेराबन्दी कृत्वा ते गृहीताः।
अपराध-नियन्त्रणाय शुक्रवासरे रात्रौ थाना-निवाडी-पुलिसेन एम्.पी. सिखैडा सारा मार्गे गश्तिः क्रियमाणा आसीत्। तदा गौवधाय सज्जाः होंडा-सिटी-कारे स्थिताः पञ्च अपराधिनः पुलिसेन परिवेष्ठिताः। स्वं परिवेष्टितं ज्ञात्वा ते अपराधिनः पुलिसं प्रति अग्निवर्षणम् अकुर्वन्। प्रत्युत्तररूपेण पुलिसपक्षेण अपि गोलीप्रहारः कृतः। अस्मिन् प्रहरणे द्वौ अपराधिनौ आहतौ जातौ। द्वौ अन्यौ गौतस्करौ अपि गृहीतौ।
तस्मिन् सन्ध्यायाम् अन्धकारस्य लाभं कृत्वा एकः अपराधी पलायितः। पृष्टे जाते गृहीतेषु अपराधिषु एते नामानि प्रकाशिता यत् अरुणः, अछरोंडा-ग्राम, थाना-परतापुर, मेरठ-जनपदः; स्थायी-निवासः — ग्राम-जोहरा, थाना-जानी, मेरठ।
शादाबः, सैक्टर् ११, शास्त्रीनगर, थाना-नौचन्दी, मेरठम्। जमीलः, मकबरा डिग्गी बजरिया-साम्ने, पतली-गली, थाना-देहलीगेट, मेरठम्।
शावेजः, श्यामनगर, इत्तेफाकनगर गली संख्या १५, थाना-लिसाढीगेट, मेरठ।पलायितः अपराधी — रिजवानः, सालेहनगर, थाना-जानी, मेरठ। अरुणः तथा शादाबः इत्येतौ आहतौ जातौ।
३ अप्रील्-दिनाङ्के सारा-गोविन्दपुरी-मार्गसमीपे स्थिते सुबोध-त्यागिनः आम्रवाटिकायाम् घटितं गोकशी-काण्डम्, एतेन सहैव अन्यैः सहचरैः सह कृतम् इति अपि स्वयमेव स्वीकारितम्।
एतेषां कभ्यः द्वे तमञ्चास्रे स्तः।
गौवंशवधाय योजितानि उपकरणानि — ०३ छूरी, ०१ गण्डासः, ०२ रस्सातन्तवः,
०३ प्लास्टिक-कट्टकानि,
एकः होंडा-सिटी-वाहनः, यः गोकशी-कर्मणि प्रयुक्तः,
इत्यादीनि वस्तूनि अपि पुलिसदलेन लब्धानि।
---------------
हिन्दुस्थान समाचार