Enter your Email Address to subscribe to our newsletters
वाराणसी, 12 अप्रैलमासः (हि.स.)। चैत्रमासस्य पूर्णिमा-तिथौ शनिवासरे काश्यां काशीपुराधिपतेः बाबा-विश्वनाथस्य पावन-नगरीमध्ये हनुमत्-जयन्ती उत्सवमयी वातावरणे सानन्दतया सम्पादिता। श्रीसंकटमोचन-मन्दिरं सहितं सर्वेषु हनुमत्-मन्दिरेषु दर्शन-पूजनार्थं युवानां भीमा भीः समुपेताः।
हनुमत्-जयन्त्याः निमित्ते परम्परानुसारं नगरे बहुषु स्थलेषु श्रीहनुमान्-ध्वजा-यात्रा अपि आयोजिता।
एवं च श्रीहनुमत्-सेवा-समितेः नेवादा-शाखायाः तत्वावधाने भिखारीपुर-त्र्याहतः श्रीसंकटमोचन-मन्दिरपर्यन्तं श्रीहनुमान्-ध्वजा-यात्रा सुसम्पन्ना।
यात्रायां सहस्रशः श्रद्धालवः — महाराष्ट्र-गुजरात-बिहार-झारखण्ड-मध्यप्रदेश-पूर्वाञ्चल-जनपदान् इत्यादि प्रदेशेभ्यः आगत्य — उत्साहेन भागं स्वीकृतवन्तः।
श्रीहनुमत्-सेवा-समित्याः पदाधिकृतानां वचनेन यात्रायाः एषः द्वाविंशः संस्करणः आसीत्। यात्रायां सुमारे द्वि-दश-सहस्रं श्रद्धालवः बालकैः स्त्रीभिः च सहिताः भागं स्वीकृतवन्तः।
यात्रायाम् अनुवर्तमानाः श्रद्धालवः हनुमान्-जयघोषैः सह करेषु हनुमत्-ध्वजं धारयन्तः अग्रे चलन्तः दृष्टाः।
केचन भक्ताः करयोः गदां शिवस्य च महत्तरं त्रिशूलं धारयन्तः विशेष-आकर्षणस्य केन्द्रभूताः अभवन्। एषां श्रद्धालूनां सेवा-हेतोः मार्गे २५० अतिरिक्त-सेवानिवेशनानि स्थापितानि, यत्र फलानि, मिष्टान्नानि, लस्सी, रसायनम्, तक्रं, शुष्कफलानि च निःशुल्कं वितीर्यन्ते स्म।
एवं च नगरस्य रविन्द्रपुरी-सुन्दरपुर-प्रदेशेभ्यः अपि भक्तैः हनुमत्-ध्वजायात्रा आयोजिता। श्रीसंकटमोचन-मन्दिरे आगत्य यात्रायाः समापनं सम्पन्नम्।
---------------
हिन्दुस्थान समाचार