Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 13 अप्रैलमासः (हि. स.)।बाबासाहेबडॉ॰भीमराव-अम्बेडकर-जयन्त्याः पूर्वसंध्यायाम् ‘भीम-पदयात्रा’ सम्पन्ना। रविवासरे बाबासाहेबडॉ॰भीमराव-अम्बेडकरस्य जयन्त्याः पूर्वसंध्यायाम् उत्तराखण्डराज्यस्य क्रीडामन्त्री रेखा आर्या महोदयया पवेलियन-क्रीडाङ्गणात् स्कूलेषु पठन्तः छात्रैः सह ‘भीम-पदयात्रा’ आयोजिता। अस्मिन् पदयात्रायाम् विविधानां विद्यालयानां महाविद्यालयानां च छात्राः छात्रिकाः च समुचितया सङ्ख्यया सहभागीभूताः।अस्मिन् सन्दर्भे मन्त्री रेखा आर्या उक्तवती यत् भीमरावः अम्बेडकरः मानवताधर्मस्य प्रमुखः प्रवर्तकः समाजसुधारकः च आसीत्।सः जातिधर्मसमाजेषु प्रत्येकमानवस्य जीवनगौरवस्य स्थापना कृते संघर्षं कृतवान्।सामाजिककुःप्रथानां कारणेन तं पठितुं न दत्तम्, परन्तु स्वसङ्कल्पबलस्य कारणात् सः ख्यातः विधिशास्त्रविद् अर्थशास्त्रज्ञः च अभवत्।”
रेखा आर्या महोदयया छात्रेभ्यः भीमराव-अम्बेडकरस्य जीवनात् प्रेरणा ग्रहीतुं आह्वानं कृतम्। सा अवदत् यत् देशस्य युवा वर्गः अम्बेडकरस्य जीवनात् प्रेरणां गृह्णातु, आत्मानं राष्ट्राय, समाजाय, न्यायाय, संविधानवादाय च समर्पयतु।”मन्त्रिण्या छात्रेभ्यः न्यायः, अहिंसा, समता, सामाजिकसुधारः च एतेषां मूल्येषु आस्था स्थापयितुं निर्देशः दत्तः।अस्मिन् अवसरे क्रीडानिदेशकः प्रशान्त आर्यः, अन्ये अधिकारीणः, विद्यालयमहाविद्यालययोः छात्रश्च सन्निहिताः आसन्।
हिन्दुस्थान समाचार