गङ्गाजलेन स्नानं कृत्वा भक्तैः माँ विन्ध्यवासिन्याः दरबारं सप्रेमं समर्पितम्, घटजलाभिषेकस्य अवसरः श्रद्धाया उन्मेषं वहन् आसीत्
मीरजापुरम्, 13 अप्रैलमासः (हि.स.)। मातुः विन्ध्यवासिन्याः प्राचीनदर्शनस्थले रविवासरे श्रद्धा, परम्परा च शुद्धता च इत्येषां अद्वितीयं संगमं द्रष्टुं प्राप्तम्। पौराणिकपरम्परानुसारं वार्षिको 'घटजलाभिषेकः' महोच्छवेन सम्पन्नः। अस्मिन अवसरं सहस्रशः श्रद
मिट्टी और धातुओं से बने घड़ों से मंदिर को गंगाजल से शुद्धिकरण करते श्रद्धालु।


मीरजापुरम्, 13 अप्रैलमासः (हि.स.)। मातुः विन्ध्यवासिन्याः प्राचीनदर्शनस्थले रविवासरे श्रद्धा, परम्परा च शुद्धता च इत्येषां अद्वितीयं संगमं द्रष्टुं प्राप्तम्। पौराणिकपरम्परानुसारं वार्षिको 'घटजलाभिषेकः' महोच्छवेन सम्पन्नः। अस्मिन अवसरं सहस्रशः श्रद्धालवः गंगाजलेन पूरितान् घटान् पृष्ठे निधाय पक्काघाटात् मन्दिरं प्रति गत्वा समस्तं मन्दिरपरिसरं स्वच्छीकृत्य पुण्यम् अर्जितवन्तः।

प्रातःकाले दशवादनात् मध्यान्हद्वादशवादनपर्यन्तं सम्पन्ने अस्मिन् पवित्रे आयोजनवेलायां श्रद्धालवः मां गङ्गायाः गोदावरीमध्ये निमज्ज्य गंगाजलपूर्णान् घटान् कन्धरे निधाय जयकारैः सह मन्दिरं प्राप्तवन्तः। मृत्तिकया धातुभिश्च निर्मितैः लक्षशः घटैः भक्तजनैः मन्दिरस्य गर्भगृहात् आरभ्य प्रत्येकं कोणं यावत् गंगाजलेन शुद्धीकरणं कृतम्।

रात्रौ 'निकारी' इत्यस्य विशेषपूजाविधेः आयोजनं सम्पन्नम्, यस्मिन् मां विन्ध्यवासिनीं परितः समग्रग्रामपरिक्रमा क्रियते स्म, क्षेत्रस्य नकारात्मकशक्तीनां शमनाय च परम्परा पालिता। अस्य अनुष्ठानस्य विषये श्रद्धा अस्ति यत् एतेन ग्रामे सुखं शान्तिः समृद्धिश्च स्थायिनी भवति।

एतस्य कार्यक्रमस्य नेतृत्वं विन्ध्यपण्डितसमाजेन कृतम्। नगरविधायकः रत्नाकर मिश्रः, पण्डितसमाजस्य अध्यक्षः पङ्कज द्विवेदी, मन्त्री भानु पाठकः, व्यवस्थाप्रमुखः गुंजन मिश्रः च अन्ये च बहवः सम्माननीयाः तीर्थपुरोहिताः आयोजनसन्निधौ उपस्थिता आसन्।

हिन्दुस्थान समाचार