जालौन: खड़े डम्परे घटितं द्वितीयं डम्पर, चालको मृतः
जालौनः,14 अप्रैलमासः (हि.स.)।झांसी-कानपुर-राष्ट्रिय-राजमार्गे-27 सोमवासरे एकः तीव्रः मार्गदुर्घटनाक्रमः अभवत्, यत्र पृष्ठतः आगतः डम्पर-वाहनं मार्गस्य पार्श्वे स्थितं अन्यं डम्परं तीव्रतया ताडितवान्। अस्मिन् घटनायाम् चालकस्य मृत्युः जातः, खलासी च गम्
घटना स्थल


जालौनः,14 अप्रैलमासः (हि.स.)।झांसी-कानपुर-राष्ट्रिय-राजमार्गे-27 सोमवासरे एकः तीव्रः मार्गदुर्घटनाक्रमः अभवत्, यत्र पृष्ठतः आगतः डम्पर-वाहनं मार्गस्य पार्श्वे स्थितं अन्यं डम्परं तीव्रतया ताडितवान्। अस्मिन् घटनायाम् चालकस्य मृत्युः जातः, खलासी च गम्भीररूपेण आहतः अभवत्।

आटा इत्यस्मिन् क्षेत्रनिवासी डम्परचालकः जीतुः (वयः ३२वर्षाणि) सः चमारी-ग्रामवासिनं खलासीं कुलदीपं सह गृहीत्वा कानपुरतः झांसीं प्रति गच्छन् आसीत्। आटा थाना-क्षेत्रे स्थिते भभुआ-मजार-प्रदेशे प्राप्ते तीव्रगत्या गच्छत् डम्परः सड़कपार्श्वे स्थितं स्थगितं डम्परं अत्युत्तेजनया ताडितवान्।

एषा अपघातःअत्यन्तं भीषणा आसीत्, येन कारणेन डम्पर-केबिनं पूर्णरूपेण विदीर्णम् अभवत्। ततः चालकः जीतुः खलासी च तत्रैव केबिनमध्ये फंसितौ।

दुर्घटनाया अनन्तरं जनसमूहः तत्र समागतः। स्थानीयजनाः सहायतायै अगच्छन्, ते पुलिसं अपि सूचितवन्तः। थानाध्यक्षः अजयकुमारः स्वदलेन सह घटनास्थलम् आगतः। अर्धद्विक-घण्टपर्यन्तम् अनुष्ठिते उद्धारकर्मणि केबिनमध्ये फंसे मृतचालकस्य देहं, गभीररूपेण आहतं खलासीं च बाह्यं कृतवन्तः।

पुलिसकर्मिभिः आहतः चिकित्सामहाविद्यालये प्रेषितः, मृतस्य चालकस्य शवम् शवविच्छेदनार्थं प्रेषितम्, तस्य सम्बन्धिभ्यः अपि सूचनां दत्तवती।

--------------

हिन्दुस्थान समाचार