Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 14 अप्रैलमासः (हि.स.)।भारतीय प्रीमियर लीग 2025 मध्ये एतावता दुरवस्थायाम् स्थितस्य चेन्नई सुपरकिङ्ग्स इत्यस्य दलं महत्त्वपूर्णं निर्णयं कृतवती। कर्णधारः रुतुराजः गायकवाड् इत्यस्य भुजास्थिनः भग्नत्वात् समग्रं क्रीडाकालं त्यक्तुम् आवश्यं जातम्। तस्य स्थितौ मुम्बईनगरवासिनं नवयुवानं प्रारम्भकबल्लधारिणं आयुष् म्हात्रे इत्यं क्रीडकं दले सम्मिलितवती। सप्तदशवयस्कः अयं म्हात्रे द्विदिनेषु दलेन सह संयुक्तुं समाहूतः अस्ति, शीघ्रमेव च सीएसके-दलस्य भागः भविष्यति।
चेन्नई-सुपरकिङ्ग्स्-दलस्य अयं क्रीडाकालः अतीव निराशाजनकः अभवत्। सप्तसु स्पर्धासु केवलं एका विजिता, पञ्चानां सततम् पराजयः अपि जातः। एतस्मिन् मध्ये कर्णधारस्य रुतुराज-गायकवाडस्य कोह्नि-स्थिनः भग्नत्वेन समस्तक्रीडाकालपर्यन्तं विश्रान्तिं गत्वा दले महद् संकटं जातम्।
परीक्षायाम् अनन्तरं लब्धा अवसरः, प्रख्यातान् अपि अतिक्रम्य चयनम्
क्रिकबजस्य वृत्तानुसारं चेन्नई-सुपरकिङ्ग्स् व्यवस्थापनम् आयुष् म्हात्रे, उर्विलः पटेल् (गुजरातराज्यम्), सलमान् निजार् (उत्तरप्रदेशः) तथा पृथ्वी शॉ इत्येभ्यः परीक्षणार्थम् आमन्त्रणं कृतवती। परिक्षायाः समये प्रदर्शनं, स्वास्थ्यं च समीक्ष्य आयुष् म्हात्रे एव चयनितः। अद्यापि इंडियन प्रीमियर लीग 2025-स्य नीलामीसमये 30 लक्षरूप्यकपर्यन्तं मूल्यमपि न लब्ध्वा अनवसितः अयं म्हात्रे इदानीं महतीं सम्भावनां प्राप्नोति।
वर्तमानकाले चेन्नई-सुपरकिङ्ग्स लखनऊनगरे सप्तमं स्पर्धां कर्तुं प्राप्ता अस्ति, यत्र सोमवासररात्रौ लखनऊ-सुपरजायण्ट्-दलेन सह प्रतिद्वन्द्विता भविष्यति। अनन्तरं, 20 अप्रील् दिनाङ्के वानखेडे क्रीडाङ्गणे मुम्बई-इण्डियन्स्-दलेन सह मुकाबलं भविष्यति। अनुमानं क्रियते यत् आयुष् म्हात्रे तस्मिन्न एव स्थले चेन्नै-दलेन संयुक्तः भविष्यति।
मुम्बईक्रीडावृत्तेः उद्गततारकः
सप्तदशवयस्कः आयुष म्हात्रे मुम्बईक्रीडाजगतः प्रसिद्धः नवतारकः अस्ति। अद्यावधि क्रीडासु 9 प्रथमश्रेणी-क्रीडासु 504 रन् सङ्कलितवान् अस्ति, यत्र द्वौ शतकयोः, एकः अर्धशतकः च सम्मिलितौ। सप्तसु लिस्ट्-ए प्रकारे स्पर्धासु अपि सः 458 रन् प्राप्तवान्। गतवर्षस्य अक्टूबर्-मासे प्रथमवारं क्रीडितवान् अयं म्हात्रे, यं अनेकाः क्रिकेट्-विशेषज्ञाः भविष्ये भारतस्य मुख्यक्रीडकः इत्येव मन्यन्ते।
---------------
हिन्दुस्थान समाचार