कैटः दृढस्य आत्मनिर्भरस्य च भारतस्य निर्माणाय आर्थिक राष्ट्रवादस्य कृतम् आह्वानम्
नवदिल्ली, 14 अप्रैलमासः(हि.स.)। सर्वभारतीय व्यापारिमहासंघे देशे व्यापारिणां च नागरिकेणां च आर्थिकं राष्ट्रवादं स्वीकर्तुम् आमन्त्रणं कृतम्। व्यापारसंगठनं व्यापारिणां भारतीयस्य उत्पादनेषु प्राथमिकतां दातुं च उपभोक्तॄणां देशीयवस्तुषु च स्थानीयोद्योगेष
कैट के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 14 अप्रैलमासः(हि.स.)।

सर्वभारतीय व्यापारिमहासंघे देशे व्यापारिणां च नागरिकेणां च आर्थिकं राष्ट्रवादं स्वीकर्तुम् आमन्त्रणं कृतम्। व्यापारसंगठनं व्यापारिणां भारतीयस्य उत्पादनेषु प्राथमिकतां दातुं च उपभोक्तॄणां देशीयवस्तुषु च स्थानीयोद्योगेषु च समर्थनं कर्तुम् आह्वाहनं कृतम्। अस्य उद्धेश्यं प्रधानमंत्रिणा नरेन्द्र मोदिना 'आत्मनिर्भर भारत' 'मेड इन इंडिया' च दर्शनं दृढीकरणं करणम् अस्ति।

सर्वभारतीयव्यापारिमहासंघस्य राष्ट्रिय महामन्त्री प्रवीन खंडेलवालः सोमवारे एकं वक्तव्यं दत्तम् । तत्र उच्यते, अनेन अभियानं राष्ट्रस्य अर्थव्यवस्था च संप्रभुतां बलवत्तरां करिष्यति। एषा पद्धतिः प्रधानमंत्रिणा मोदीस्य आत्मनिर्भर भारत अभियानं देशस्य प्रत्येके कोने सुदृढं कर्तुं समर्था भविष्यति। ते उक्तवंतः यः आर्थिकं राष्ट्रवादं अद्य काले अत्यन्तं आवश्यकं अस्ति। प्रत्येकं भारतीयं एका मध्ये मिलित्वा भारतीयवस्तूनां च व्यवसायानां च समर्थनं कर्तुम् अपेक्षते। अस्मिन यत्ने ९ कोट्यधिकाः व्यापारीणां मूल्यवदं योगदानं भविष्यति।

खंडेलवालः दृढं आर्थिकं स्थायित्वं आवश्यकतां प्रति संज्ञाय उक्तवान्, आर्थिकराष्ट्रवादस्य अद्य काले अतीव आवश्यकता अस्ति। प्रत्येकं भारतीयं एका मध्ये मिलित्वा भारतीयवस्तूनां च व्यवसायानां च समर्थनं कर्तुम् आवश्यकं अस्ति। एषा केवलं व्यापारस्य विषयं न अस्ति, किन्तु एषा अस्मिन् राष्ट्रस्य गर्वः, आर्थिकं बलं च रणनीतिकं आत्मनिर्भरता च सम्बद्धम् अस्ति। अस्मिन् मार्गे सर्वे सह चलितुं योज्यं भविष्यति। सांसदः खंडेलवालः उक्तवान् यः विदेशी निधिसंवृत्तं ई-कॉमर्ससंस्थां च त्वरित-वाणिज्यं प्लेटफार्मं ब्राण्ड्स सह मिलित्वा भारतीयापणे विदेशी तथा कृत्रिम उत्पादनेषु वृद्धिं कर्तुं यत्नं कुर्वन्ति, येन देशे खुदरा व्यापारसङ्गठनं अत्यन्तं बाधितं जातं अस्ति। ते उक्तवान् यः कैटः दीर्घकालं देशीयं उद्यमितायाः पक्षे स्थितमस्ति च विदेशी - विशेषतया चीनी - उत्पादनेषु निर्भरता घटयितुं निरन्तरं वकालतां कृतम्। वर्षेभ्यः संगठनं देशव्यापी अभियानेषु नेतृत्वं दत्तवान्, यत्र चीनीवस्तूनां बहिष्कृत्य आह्वानं मुख्यं आसीत् यः सम्पूर्णे देशे प्रतिफलितमस्ति। वर्तमाने टैरिफ युद्धे चीनं स्वसामानं भारते आरोपयितुं यत्नं कुर्वन्ति, किन्तु भारतस्य व्यापारीणां लघु उद्योगश्च चीनस्य योजना साधयितुं न यतिष्यति। ते उक्तवान् यः देशे ९ कोट्यधिकाः व्यापारिणां विशालं जालं सह सर्वभारतीय व्यापारिमहासंघे

जन जागरूकता अभियानेषु, संपर्ककार्येण च भूमि-स्तरे जनस्य भागीदारीं कृत्वा आत्मनिर्भरं, स्थिरं च राष्ट्रियहिते आधारितं एकं नवं आर्थिकसंरचनां निर्माणे अग्रणीभूमिकां निर्वक्ष्यति।

-----------

हिन्दुस्थान समाचार