मेडिकल कॉलेजों में बुनियादी ढांचे और संकाय की कमी पर प्रमुख सचिव चिकित्सा से मांगा हलफनामा
प्रयागराजः, 14 अप्रैलमासः (हि.स.)।इलाहाबाद उच्च न्यायालये राज्ये चिकित्सा महाविद्यालयेषु मूलभूतसुविधायाः संकायसदस्यः च कृते विषये प्रमुखसचिवे चिकित्सा शिक्षा स्वास्थ्य च विस्तृतं प्रतिवेदनं हलफनामकं याचितम्। अयं आदेशः न्यायमूर्ति रोहितरंजन अग्रवालेन
इलाहाबाद हाईकाेर्ट्


प्रयागराजः, 14 अप्रैलमासः (हि.स.)।इलाहाबाद उच्च न्यायालये राज्ये चिकित्सा महाविद्यालयेषु मूलभूतसुविधायाः संकायसदस्यः च कृते विषये प्रमुखसचिवे चिकित्सा शिक्षा स्वास्थ्य च विस्तृतं प्रतिवेदनं हलफनामकं याचितम्। अयं आदेशः न्यायमूर्ति रोहितरंजन अग्रवालेन डॉ. अरविन्दगुप्तायाः याचिकायाः परिपालनं दत्तम्। न्यायालये प्रमुखसचिवे चिकित्सा शिक्षा उत्तरप्रदेश सरकारेण प्रस्तुतं व्यक्तिगतं हलफनामं संतोषजनकं न मणयत्, यत्र केवलं चिकित्सा महाविद्यालयेषु सम्बद्धे चिकित्सालयेषु च सूची अस्ति यः च बिस्तराणां सङ्ख्यायाः उल्लेखः कृतः। न्यायालये उक्तं यत् सूचीमध्ये चिकित्सा महाविद्यालयेषु सम्बद्धे चिकित्सालयेषु च मूलभूतसंरचनायाः संकायस्य च विस्तृतविवरणं न उपस्थापितं। अत्र न्यायालये प्रमुखसचिवायाः निर्देशं दत्तम् यः उत्तमं हलफनामं प्रस्तुतुं यत्र राज्ये सर्वे चिकित्सा महाविद्यालयाः सम्बद्धे चिकित्सालयाः च उपस्थितं बुनियादी संरचनायाः संकायस्य च सम्पूर्णविवरणं शामिलं करणीयं। न्यायालये प्रयागराजस्य कानपुरस्य च चिकित्सा महाविद्यालये प्राचार्येण नोटिसं जारी कृतम्। तेषां निर्देशं दत्तं यः स्वस्व चिकित्सा महाविद्यालयेण सम्बद्धे चिकित्सालयेण च मूलसंरचनायाः संकायस्य च विस्तृतं विवरणपत्रं प्रस्तुतं कर्तव्यं यत्र संकायसदस्याणां रिक्तयः सङ्ख्या आवश्यक मूलसंरचनायाः च स्पष्टः उल्लेखः कर्तव्यः। याचिकायाः आगामी श्रवणगोचरता मईमासस्य प्रथमे दिनाङ्के भविष्यति।

---------------

हिन्दुस्थान समाचार