Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 13 अप्रैलमासः (हि.स.)।मुंबई-इंडियन्स् इत्यनेन दिल्ली-कैपिटल्स् इत्याख्यां टोलीं १२ रनाङ्कानां भेदेन पराजित्य इण्डियन्-प्रिमियर्-लीग् २०२५ इत्यस्मिन् आत्मनः पराजयश्रृंखलां समाप्तां कृत्वा प्रथमं विजयफलम् अर्जितम्।
एषः क्रिकेट्-सङ्ग्रामः अरुण-जेटली-क्रीडाङ्गणे सम्पादितः। तत्र मुंबई-इंडियन्स् पूर्वं प्रहारं कृत्वा २०५ रनाङ्कानां विशालं लक्ष्यम् अध्यरोहत्, यस्य प्रत्युत्तररूपेण दिल्ली-कैपिटल्स् केवलं १९३ रनाङ्कान् एव संचितवन्तः।
क्रीडानां निर्णायकः क्षणः १९तमे अर्वेण आगतः, यदा मुंबई-पक्षीय-क्षेत्ररक्षकैः त्रैः अनुक्रमेण रन्-आउट् कृत्वा दिल्ली-टोलीं पृष्ठे निपातिता। शक्तिमती बल्लेबाजी-रेखया युक्ता अपि दिल्ली-कैपिटल्स् नवदश-अर्वेण एव अखिलं निर्गता।
मुंबईदत्तं २०६ अङ्कानां लक्ष्यम् अनुसरतः दिल्लीदलस्य पारी प्रथमगोलकेनैव अंकं प्राप्तम् — जैक् फ्रेजर् मैकगर्क् आहतः। किन्तु ततः परं अभिषेक् पोरेल् तथा करुण-नायर् इत्युभौ मिलित्वा ६१ गोलकयोः ११९ अङ्कानां सहमतिं कृतवन्तौ। पोरेल ३३ अंकान् कृत्वा निवृत्तः।
त्रयाणां वर्षाणां व्यत्यये पश्चात् आईपीएल्-क्रीडायाम् पुनः प्रविष्टः करुण-नायर् ८९ रनाङ्कानां तूर्णपारीं कृतवान्। तेन निवृत्ते काले दिल्ली-टोली ५० गोलकयोः ७१ रनाङ्कानां आवश्यकता आसीत्। लक्ष्यं सुलभं प्रतीतम्, किन्तु स्पिन्-क्रीडकानां कौशलं, नवानां गोलकानां साहाय्यम् च सर्वं परिवर्तितवन्तः।
१९तमे अर्वे रोमाञ्चकारी स्थितिः जाता — १८.३ गोलकपर्यन्तं दिल्ली सप्तविकेट्-हान्या १९२ रनाङ्कान् अर्जितवती। किन्तु अनन्तरं त्रयः अनुक्रमेण रन्-आउट्, यैः दिल्ली-टोली-आशाः च करुण-नायरस्य अतिशय-प्रयत्नः च नष्टौ जातौ।
मुंबई-पक्षतः कर्ण-शर्मा त्रयः विकेट्, मिचेश् सेंटरन् द्वौ विकेट् अपि प्राप्य उत्कटं प्रदर्शनं कृतवन्तौ। दीपक् चहर् तथा जसप्रीत् बुमराह् इत्युभयोः एकैकं विकेट् प्राप्तम्।
ततः पूर्वं मुंबई-इंडियन्स् टॉस् पराज्य अपि प्रथमं प्रहारं कृत्वा २०५ रनाङ्कानां प्रभावपूर्णं स्कोरं कृतवती। तिलक् वर्मा च नमन-धीर् च अद्भुतं यशः प्राप्तवन्तौ। तिलक् ३३ गोलकयुत्या ५९ रनाङ्कानां अर्धशतकं कृतवान्, नमनः १७ गोलकेषु ३८ रनाङ्कानां तूर्णपारीं कृतवान्। उभौ मिलित्वा ३३ गोलकेषु ६२ रनाङ्कानां शक्तिंपूर्णं भागीदारीं कृतवन्तौ।
ततः पूर्वं सूर्यकुमार् यादवः (४० रनाः) तथा रायन् रिकल्टन् (४१ रनाः) अपि उत्तमं योगदानं दत्त्वा मुंबईं सुदृढं स्कोरं प्रति नेतवन्तौ।
दिल्ली-पक्षतः कुलदीप् यादवः च विपराज् निगमः च द्वौ-द्वौ विकेट् प्राप्तवन्तौ, मुकेश् कुमारः च एकं विकेट् प्राप्तवान्।
---------------
हिन्दुस्थान समाचार