Enter your Email Address to subscribe to our newsletters
लखनऊ, 14 अप्रैलमासः (हि. स)। अद्य संविधाननिर्माता भारतरत्नः बाबासाहेब डॉ. भीमराव-अम्बेडकरस्य जन्मदिवसः अस्ति। अस्मिन् अवसरे बहुजनसमाजदलस्य (बसपा) प्रमुखा मायावती बाबासाहेबं श्रद्धांजलि, माला अर्पित व अपार श्रद्धांजलि ये अर्पित कुर्वन्ति तेषां प्रति सर्वेभ्य प्रति आभारः प्रकटीतवति। अस्मिन् काले मायावती भाजपायाः उपरि प्रबलं आक्रमणं कृतवती अस्ति ।
मायावती सोमवासरे इन्स्टाग्रामे पोस्ट् कृतवती यत् देशस्य सर्वेषां दलितानाम्, आदिवासीनां, वञ्चितवर्गस्य अन्ये च उपेक्षितानां जनानां सच्चिदानन्दमिशनरी-अम्बेडकारी-जनाः भवितुम् अर्हन्ति इति। यस्मिन् अत्याचार-अत्याचार-अन्याय-आदिभ्यः मुक्तिं प्राप्य शासकवर्गः भवितुं शक्तिः तेषां परस्परं एकतायां सत्तायाः गुरुकुंजीप्राप्तौ च निहितं भवति।
सः अवदत् यत् देशे बहुजनानाम् सामाजिका आर्थिकराजनैतिकस्थितयः भाजपाशासनकाले यथा काङ्ग्रेसशासनकाले अपि दयनीयाः सन्ति। तेषां संवैधानिक-आरक्षण-अधिकारस्य उपरि सुनियोजित-आक्रमणात् अधुना तेषां स्थितिः 'सुदिनानां' स्थाने दुर्दिनानां भवति, यत् अतीव दुःखदं चिन्ताजनकं च अस्ति |.
हिन्दुस्थान समाचार / ANSHU GUPTA