'केसरी-2' इत्यस्य दलेन कृतं स्वर्ण मंदिरस्य दर्शनं, वाहेगुरोः आशीर्वादः गृहीतः
अक्षयकुमारः, आर्. माधवनः, अनन्या पाण्डे च एते अद्यतनदिनेभ्यः स्वस्याः आगामीचलचित्रस्य 'केसरी–२' इत्यस्य सम्बन्धेन चर्चायाम् स्थिताः सन्ति। अस्य चलचित्रस्य कथा जलियानवाला बाग हत्याकाण्डम् इत्यस्य पृष्ठभूमौ आधारितम् अस्ति, यत्र अस्य ऐतिहासिकवृत्तान्त
केसरी 2


अक्षयकुमारः, आर्. माधवनः, अनन्या पाण्डे च एते अद्यतनदिनेभ्यः स्वस्याः आगामीचलचित्रस्य 'केसरी–२' इत्यस्य सम्बन्धेन चर्चायाम् स्थिताः सन्ति। अस्य चलचित्रस्य कथा जलियानवाला बाग हत्याकाण्डम् इत्यस्य पृष्ठभूमौ आधारितम् अस्ति, यत्र अस्य ऐतिहासिकवृत्तान्तस्य पृष्ठे सुप्तानि अपि बहूनि अनकथितसत्यानि प्रकाशे आणीष्यन्ते। चलचित्रस्य निर्माणदलेन हाल्येव अमृतसरनगरस्थितं स्वर्णमन्दिरम् अगच्छत्, यत्र ते ‘वाहेगुरोः’ आशिषम् अलभन्त। तस्मिन् शुभसन्धौ अक्षयकुमारः, आर्. माधवनः च अनन्या पाण्डे च अपि सन्निहिताः आसन्। तेभ्यः दर्शनम् कुर्वतः तेषां छायाचित्राणि सामाजिकमाध्यमेषु प्रसारितानि सन्ति, यानि च प्रशंसकैः अत्यधिकम् अनुनीतानि सन्ति।

चलचित्रस्य ‘केसरी–२’ इत्यस्य पूर्वावलोकनम् (विज्ञापनं) सद्यः प्रकाशितं, च एतत् चलचित्रम् अष्टादशे एप्रिलमासे चित्रगृहेषु प्रथमतया प्रदर्शनीयः भविष्यति। अस्य विमोचनात् पूर्वम् अक्षयकुमारः, आर्. माधवनः, अनन्या पाण्डे च अमृतसरं गत्वा स्वर्णमन्दिरे श्रद्धया शिरांसि नतानि। अनन्याया विशेषक्षणस्य छायाचित्राणि तस्याः इन्स्टाग्राम माध्यमेन प्रकाशितानि। छायाचित्रेषु माधवनः शुभ्रकुर्तायुक्तः दृश्यते, अक्षयकुमारः नीलायां शर्ट् वस्त्रायां, अनन्या तु शिशिरक्तवर्णीयायां वस्त्रायां स्कार्फं शिरसि धारयन्ती दृश्यते। सर्वे कलाकाराः करान् योजयित्वा श्रद्धाभावेन स्थिताः दृश्यन्ते। अनन्यया कैप्शनरूपेण लिखितम् — वाहेगुरोः खाल्सा, वाहेगुरोः विजयः।

‘केसरी–२’ इत्यस्मिन् चलचित्रे अक्षयकुमारः, माधवनः च वकीलयोः भूमिकां निभन्ति। अक्षयकुमारः सी. शंकरण् नायर् इत्यस्य विख्यातवकीलस्य च भारतीयराष्ट्रियकाङ्ग्रेसदलस्य नेतुः पात्रं निभति, यः जलियानवाला बाग हत्याकाण्डस्य यथार्थतां प्रकाशयामास तथा च ब्रिटिश्-शासनस्य विरुद्धं न्यायालये साहसं युक्तां सङ्घर्षपूर्णां च याचनां कृतवान्। माधवनः नेविल् मॅक्किन्ले इत्यस्य पात्रं निर्भरति, यः ब्रिटिश्सत्तायाः पक्षे तर्कं करोति। अनन्या पाण्डेयस्तु युवावकीला दिलरीत गिल इत्यस्याः भूमिकां निर्भरति।

एतत् चलचित्रं करणजौहरस्य धर्मा प्रोडक्शन्स इत्यनेन निर्माणः कृतः।

---------------------

हिन्दुस्थान समाचार