गाजियाबाद : शाहजहांपुरस्य त्रयः अपराधिनः संघर्षे गृहीताः, एकः पुलिसकर्मी गोलिकया पंगुः
गाजियाबाद, 14 अप्रैल (हि.स.)। थानाभोजपुर-पुलिसदलम् स्वाट्-दलेन सह रविवासररात्रौ संघर्षे कृतायाम्, कुशलाः अपराधिनः गृहीताः। तस्यां मुठभेड़े पुलिसया निष्कृष्टेन प्रक्षिप्ते गोलीप्रहारेन कश्चन अपराधी आहतः जातः, यः चिकित्सालये प्रवेशितः अस्ति। त्रयः अपि
आरोपी


आरोपी


गाजियाबाद, 14 अप्रैल (हि.स.)।

थानाभोजपुर-पुलिसदलम् स्वाट्-दलेन सह रविवासररात्रौ संघर्षे कृतायाम्, कुशलाः अपराधिनः गृहीताः। तस्यां मुठभेड़े पुलिसया निष्कृष्टेन प्रक्षिप्ते गोलीप्रहारेन कश्चन अपराधी आहतः जातः, यः चिकित्सालये प्रवेशितः अस्ति। त्रयः अपि अपराधिनः भोजपुर-थानान्तर्गतं लुंठन-अपराधवृत्तं कृत्वा पलायमानाः आसन्।

एसीपी ज्ञानप्रकाश-राय इत्यनेनोक्तम् यत्, भोजपुर-थानायाः पुलिसा रात्रौ फरीदनगर-प्रदेशे कीकड-वनप्रदेशे चत्वारः अपराधिनः परिवेष्ट्य गृहीताः। परिवेष्टनं दृष्ट्वा ते अपराधिनः पुलिसदलम् उपरि अतीव प्रक्षिपणं कृतवन्तः। तस्मिन् प्रत्युत्तररूपेण पुलिसापि प्रक्षिपणं कृतवती। तत्रैकस्य अपराधिनः पादे गोली प्रहृता, सः भूमौ पतितः। तं तत्क्षणमेव पुलिसदलं गृहीतवत्।

एतस्मिन् समये द्वौ अन्यौ अपराधिनौ अपि पुलिसदलेन कांबिङ्ग-प्रक्रियया गृहीतौ, परन्तु तेषां चतुर्थः सहचरः पुलिसं विमुञ्च्य पलायितः।

प्रश्नपरम्परायाम् आहतः अपराधी आत्मनं इतवारी इति नाम्ना उवाच, यः शाहजहाँपुर-जिलस्य ईसापुर-ग्रामनिवासी अस्ति। अन्यौ द्वौ अपराधिनौ अपि तस्यैव ग्रामस्य भारतः च पद्मः उपनाम्ना विष्णुः च इत्येतौ।

एषां निकटे द्वौ तमञ्चकौ, कार्तूस् च प्राप्ताः। एते मोदीनगर-थानाक्षेत्रे द्वौ लूट-अपराधौ कृतवन्तौ इति स्वीकृतवन्तौ च। पुलिसदलम्अत्र घटनायाः गहनं अनुसन्धानं कुर्वत् अस्ति।

---------------

हिन्दुस्थान समाचार