Enter your Email Address to subscribe to our newsletters
आरएसपुरा, 14 अप्रैलमासः (हि.स.)। भारतीयजनतापार्टीद्वारा संविधाननिर्माता बाबासाहब डॉ. भीमराव-अम्बेडकरस्य 134तमी जयन्यवसरे श्रद्धांजलिं दातुम् मीरासाहबे कार्यक्रमस्य आयोजनं कृतम्। भाजपायाः वरिष्ठनेता एवं पूर्वसरपंचः अधिवक्ता देवराजशर्मणः अध्यक्षतायां आयोजिते अस्मिन् कार्यक्रमे जनपदविकासपरिषदः सदस्यः मीरासाहबविद्यामोतनमुख्य अतिथेः रूपेण उपस्थिताः आसन्। अस्मिन् अतिरिक्तं भाजपा जनपदस्य पूर्व-अध्यक्षः कुलदीपशर्मा, ज्योतिशर्मा, पूर्वमुख्याध्यापकः प्रमोदशर्मा सहितं विभिन्नसामाजिकसंस्थाभ्यः सम्बद्धजनाः अस्मिन् श्रद्धांजलिसमारोहपर्यन्तं प्राप्य संविधाननिर्मातारं डॉ. भीमराव-अम्बेडकरं पुष्पश्रद्धांजलिं दत्त्वा श्रद्धांजलिम् अर्पितवान्। अस्मिन् अवसरे शपथः कृतः यत् समाजात् मादकद्रव्यव्यसनस्य उन्मूलनार्थं अस्माभिः पूर्णं योगदानं दातव्यं, युवानां पीढीं अस्मात् रोगात् दूरं स्थापयितुं पूर्णं सहकार्यं दातव्यम् इति।
ततः पूर्वं भाजपा-वरिष्ठनेता अधिवक्ता देवराजशर्मा स्वविचारं प्रकटयन् बाबासाहेब-डॉ.भीमराव-अम्बेडकरस्य जन्मदिवसस्य सर्वेषां देशवासिनां अभिनन्दनं कृत्वा उक्तवान् यत् बाबासाहेबस्य डॉ. भीमराव-अम्बेडकरस्य जीवनं संघर्षैः परिपूर्णम् अस्ति तथा च एतेषां संघर्षाणां सम्मुखिकुर्वन् उच्चशिक्षां प्राप्य भारतस्य संविधानं लिखितवान्। अद्य भारतस्य संविधानं श्रेष्ठं विदेशेषु अपि स्वीक्रियते । सः अवदत् यत् बाबा साहेबः देशस्य प्रत्येकं नागरिकाय समानाधिकारं दातुं कार्यं कृतवान्, समाजस्य वंचितवर्गस्य उत्थानार्थं च कार्यं कृतवान्। अस्मिन् अवसरे जनपदविकासपरिषदः सदस्येन सह अन्यजनैः अपि स्वस्यविचारं व्यक्तयित्वा संविधाननिर्माता डॉ भीमराव अम्बेडकरं श्रद्धांजलिम् अर्पितवान्। अस्मिन् अवसरे युवा नेता विजयशर्मा, ज्योतिशर्मा, वरिंदरकुमारः, कृपालसंधु, रमेशकुमारः सहितं वृहद्संख्यायां स्थानीयनागरिकम् उपस्थिताः आसन्।
हिन्दुस्थान समाचार