पुंछस्य लसानायाम् आतंकिनां धरपकडाय अतिरिक्त सुरक्षाबलानि प्रेषितानि
पुंछः, 15 अप्रैलमासः (हि.स.)।जम्मू-काश्मीरराज्यस्य पुंछ-जिलायाः लसाना प्रदेशे मङ्गलवासरे प्रातःकाले अतिरिक्तसुरक्षाबलानां प्रेषणं कृतम्, यत्र सोमवासरे रात्रौ सुरक्षाबलानाम् आतंकवादिनां च मध्ये अल्पकालिकं गोलीप्रहर्षणम् अभवत्। सेनायाः व्हाइट् नाइट् क
searches


पुंछः, 15 अप्रैलमासः (हि.स.)।जम्मू-काश्मीरराज्यस्य पुंछ-जिलायाः लसाना प्रदेशे मङ्गलवासरे प्रातःकाले अतिरिक्तसुरक्षाबलानां प्रेषणं कृतम्, यत्र सोमवासरे रात्रौ सुरक्षाबलानाम् आतंकवादिनां च मध्ये अल्पकालिकं गोलीप्रहर्षणम् अभवत्।

सेनायाः व्हाइट् नाइट् कोरलशदलेन एक्स-माध्यमेन उक्तं यत् गतरात्रौ सुरनकोट्-प्रदेशे लसानायां जम्मू-काश्मीर-पुलिसदलेन सह संयुक्तं अभियानं सञ्चालितम्, यस्मिन् आतंकवादिभिः सह सम्पर्कः स्थापितः। तेन उक्तं यत् आतंकवादिनः पलायनं न कुर्वन्तु इति हेतोः तलाशी-अभियानः प्रचलति, अतिरिक्तसैनिकाः अपि तस्मिन् सम्मिलिताः सन्ति।

उल्लेखनीयं यत् गतसप्ताहे किश्तवाड्-जिलायाः त्रिदिवसीय-आतंकवादविरोधी-अभियाने त्रयः आतंकवादिनः मारिताः। सुरक्षाबलैः उक्तं यत् तेषु मृतेषु त्रिषु पाकिस्थानदेशीयेषु आतंकवादिषु जैश-ए-मुहम्मद नामक-सङ्गठनस्य एकः शीर्षकमाण्डरः सैफुल्लाह इत्यपि सम्मिलितः आसीत्। मृतेभ्यः आतंकवादिभ्यः सन्निकृष्टेभ्यः बहवः आयुधानि गोला-बारूदं च अपि प्राप्तम्।

---------------

हिन्दुस्थान समाचार