मध्यप्रदेशस्य उज्जैनस्य मंगलनाथ मंदिरे विदेश मंत्रालयस्य अधिकारी सङ्गणकसञ्चालकेन चपेटया ताडितः, परिवारेण कृतः दुर्व्यवहारः
उज्जैनः, 15 अप्रैलमासः (हि.स.)।भगवतो महाकालस्य पुरी मध्यप्रदेशराज्ये स्थिते उज्जयिनीनगरे मंगलनाथमन्दिरे विदेशमन्त्रालये कार्यरतस्य अधिकारिणः तस्य च परिवारस्य सह दुर्व्यवहारस्य घटनावृत्तान्तः प्रकाशे आगतः। उक्तवान् अधिकारी यत् मंगलनाथमन्दिरे भातपूजार्
मंगलनाथ मंदिर में विदेश मंत्रालय के अधिकारी के बदसलूकी करते हुए कर्मचारी


उज्जैनः, 15 अप्रैलमासः (हि.स.)।भगवतो महाकालस्य पुरी मध्यप्रदेशराज्ये स्थिते उज्जयिनीनगरे मंगलनाथमन्दिरे विदेशमन्त्रालये कार्यरतस्य अधिकारिणः तस्य च परिवारस्य सह दुर्व्यवहारस्य घटनावृत्तान्तः प्रकाशे आगतः। उक्तवान् अधिकारी यत् मंगलनाथमन्दिरे भातपूजार्थम् आगतः। तत्र मन्दिरस्य सङ्गणकसञ्चालकः तं च परिवारजनान् च अवमानयत्।सोमवासरे घटना घटिता। मङ्गलवासरे तस्याः घटनायाः चलच्चित्रं प्रकाशे आगतम्, यतः विषयस्य उद्घाटनं जातम्। चिमनगञ्जमण्डी-थानायाः पुलिस् विभागेन आरोपितं कर्मचारीं गृहीत्वा बन्दिगृहे स्थापितम्।उत्तरप्रदेशराज्ये वाराणसीनगरवासिन् सुमितकुमारः विदेशमन्त्रालये अधिकारी अस्ति। सः सोमवासरे स्वपत्नीं दशवर्षीयं पुत्रं सप्तत्यधिकवयस्कं जनकौ च सासुरौ च सहित्य भातपूजार्थं मंगलनाथमन्दिरं प्राप्तवान्। तेन मन्दिरे स्थितसरकारीकक्षे रसीदं गृहीत्वा गर्भगृहस्य पुरतः पूजार्थं स्वकं क्रमं प्रतीक्षितम्। तस्मिन् काले चत्वारः श्रद्धालवः गर्भगृहे पूजां कुर्वन्तः आसन्। तेषां निर्गमे अनन्तरं त्रयः अन्ये श्रद्धालवः प्रविष्टाः।

एवं च सुमितकुमारः स्वपुत्रेण सह गर्भगृहं प्रविष्टवान्। एतत् दृष्ट्वा मन्दिरस्य सङ्गणकसञ्चालकः ओमप्रकाश ठाकुरः शीघ्रं तत्र आगतः। सः सुमितकुमारं प्रति अपशब्दान् उक्तवान्, तस्य हस्तं गृहीत्वा गर्भगृहात् बलात् निष्कासितवान्। अधिकारी विरोधं कृतवान्, ततः कर्मचारी हठपूर्वकं हस्तघातं कृतवान्। विवादे एव तं सुमितकुमारं करस्पर्शेन प्रहृतवान्।

सुमितकुमारस्य परिवारेण मध्यस्थता कृता, किन्तु तदा अपि ओमप्रकाशेन तेषां सह अपि दुराचारः कृतः। तस्मिन् समये तत्र स्थिताः श्रद्धालवः, पूजकः, अन्ये कर्मचारी च आगत्य तं विरमयामासुः।

मन्दिरप्रबन्धकः के.के. पाठक इत्यनेन उक्तं यत् – अस्मिन्नेव विषये आरोपितस्य कर्मचारीणः प्रति कलेक्टरकार्याय प्रतिवेदनं प्रेषितम्। शीघ्रं तस्य विरुद्धं विधिसम्मता कार्यवाही भविष्यति। देशस्य नानानगरात् श्रद्धालवः अत्र पूजार्थं आगच्छन्ति। एषु घटनासु मन्दिरस्य गरिमा हानिं प्राप्नोति।

तस्मात् ज्ञायते यत् – ओमप्रकाश ठाकुरः पूर्वं अपि एषु कृत्येषु लिप्तः आसीत्। तदा अपि सः बर्खास्तः अभवत्, अनन्तरं क्षमायाः याचनां कृत्वा पुनः नियुक्तः जातः।

अधिकारिणा सुमितकुमारेण दत्तायाः लिखितशिकायत्या आधारे पुलिस् विभागेन प्रकरणं प्रवर्तितं, आरोपी कर्मचारीः बन्धनगृहे स्थापितः च। इदानीं पुलिस् विभागेन विषये शोधकार्यं क्रियते।

---------------

हिन्दुस्थान समाचार