Enter your Email Address to subscribe to our newsletters
पूर्वमन्त्रीसंस्थायाः पीएसीएल इत्यस्य भ्रष्टाचारे धनस्य स्थानान्तरणस्य आरोपः
जयपुरम्, 15 अप्रैलमासः (हि.स.)।मंगलवासरे प्रवर्तननिदेशालयस्य दलं राजस्थानस्य काङ्ग्रेसस्य अशोकगहलोतसर्वकारस्य पूर्वमन्त्री प्रतापसिंहखाचरीयावसस्य तस्य परिवारस्य च सह सम्बद्धेषु उन्नीसस्थानेषु द्रुतान्वेषणं करोति। जयपुरस्य एकं स्थानं, राज्यस्य अन्येषु १८ स्थानेषु च प्रातः ५ वादने दलाः प्राप्ताः आसन्। अयं प्रकरणः ४८,००० कोटिरूप्यकाणां भ्रष्टाचारेण सह सम्बद्धः अस्ति यत् अचलसम्पत्निवेशसंस्थायां पर्ल्स् एग्रोटेक् कार्पोरेशन लिमिटेड् (पीएसीएल) इत्यत्र अभवत्। जयपुरस्य सिविल् लाइन्स् क्षेत्रे स्थिते तस्य निवासस्थाने एषा कार्यवाही कृता । एतत् जयपुरस्य अतीव विशिष्टं क्षेत्रं मन्यते । प्रतापसिंहः अग्रजः करणसिंहखचरियावासः सह निवसति ।
आरोपः अस्ति यत् घोटाले धनं पूर्वमन्त्री प्रतापसिंहस्य तस्य परिवारस्य सदस्यानां च नामधेयेन पर्ल्स् एग्रोटेक् कार्पोरेशन लिमिटेड् (पीएसीएल) इत्यस्मै स्थानान्तरितम्। अधिकांशं धनं सम्पत्तिक्षेत्रेषु अन्येषु क्षेत्रेषु निवेशितम् आसीत् । पूर्वमन्त्रिणः गृहे द्रुतान्वेषणं विषये सूचना प्राप्तमात्रेण जयपुरस्य सिविल् लाइन्स् इत्यत्र तस्य निवासस्थानं बहुसंख्याकाः समर्थकाः प्राप्ताः। समर्थकाः अस्य कार्यस्य विरोधं कृतवन्तः । स्थले एव भाजपासर्वकारस्य विरुद्धं नाराः उच्यन्ते। राज्यस्य २८ लक्षजनाः सप्तदशवर्षेभ्यः राज्ये अचलसम्पत्निवेशे प्रवृत्ते पीएसीएल इत्यस्मिन् प्रायः २८५० कोटिरूप्यकाणि निवेशितवन्तः आसन् । बिहारम्, महाराष्ट्रम्, मध्यप्रदेशः, असमः, कर्नाटकम्, जयपुरग्रामीणः, उदयपुरम्, आंध्रप्रदेशः, पंजाबः, छत्तीसगढसहिताः अर्धतः अधिकराज्येषु उद्योगानां विरुद्धं प्रकरणं प्रकरणं पञ्जीकृतमस्ति। यदा प्रथमवारं जयपुरे एतत् प्रकटितम् तदा एफआइआर-पञ्जीकरणं कृतम् ।
अस्मिन् विषये प्रतापसिंहखचारीवासः अवदत् यत् ईडी केन्द्रस्य अन्तर्गतम् अस्ति। अस्मात् द्विगुणित-इञ्जिन-सर्वकारात् बहु अपेक्षितुं न शक्यते। मम परिवारजनानां स्थानेषु अनावश्यकम् अन्वेषणं क्रियते। वयं ईडी-अधिकारिभिः सह पूर्णतया सहकार्यं करिष्यामः। अहम् अपि पूर्वमेव जानामि स्म यत् ईडी एकस्मिन् दिने आगमिष्यति, यदि आगच्छति तर्हि अहमपि सज्जः अस्मि। खचरीयावासः अवदत् यत् अहं भाजपायाः जनान् वक्तुम् इच्छामि यत् भवान् सर्वकारे न तिष्ठति। सर्वकाराणि परिवर्तन्ते एव। समयः परिवर्तते। भवता एतत् कार्यम् आरब्धम्, श्वः वयं भाजपाजनानाम् अपि एतादृशी एव कार्यवाही करिष्यामः। अहं न बिभेमि। मम नाम प्रतापसिंह खचारीवासः। अहं सर्वेषां चिकित्सां कर्तुं जानामि।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani