Enter your Email Address to subscribe to our newsletters
नवदेहली, 15 अप्रैलमासः (हि.स.)। शतरंजविश्वस्य दिग्गजः मैग्नसकार्ल्सेन् फ्रीस्टाइल् शतरंजस्य ग्रैण्डस्लैम् भ्रमणस्य पेरिस्-पदं जित्वा अस्ति । सः अन्तिमपक्षे हिकारुनाकामुरा इत्यनेन सह सममूल्यतां कृत्वा प्रतियोगितायां प्रथमस्थानं प्राप्तवान्, 2,00,000 डॉलर (प्रायः 1.66 कोटिरूप्यकाणि) पुरस्कारधनं च प्राप्तवान्
नाकामुरा आक्रामकम् आरम्भं कृतवान्, कार्ल्सेन् महान् पुनरागमनं कृतवान्।
अन्तिमपक्षस्य निर्णायकक्रीडायां हिकारुनाकामुरा श्वेतखण्डैः क्रीडायाः आरम्भं कृतवान् । उद्घाटनपदेषु नाकामुरा आक्रामकं रणनीतिं स्वीकृत्य h8 इत्यत्र कार्ल्सेन् इत्यस्य बिशपस्य निरीक्षणं कृतवान् । परन्तु नार्वे-देशस्य तारा द्रुतं प्रति-आक्रमणं कृत्वा स्वस्य शूरवीरस्य, रूकस्य च साहाय्येन नाकामुरा-रणनीतिं विफलं कृतवान् ।
41 चालनानां अनन्तरं मेलस्य निर्णयः अभवत्, कार्ल्सेन् विजेता अभवत्
द्वयोः क्रीडकयोः मध्ये कृतः मेलः अतीव रोचकः आसीत् । मध्यक्रीडायां नित्यं खण्डपरिवर्तनं भवति स्म, उभौ क्रीडकौ समानरूपेण क्रीडितवन्तौ । अन्ततः 41 चालनानन्तरं उभौ सममूल्यतां प्राप्तुं सहमतौ, मैग्नसकार्ल्सेन् प्रतियोगितायाः विजेता अभवत् ।
भारतीयक्रीडकानाम् अपि महान् प्रदर्शनः
भारतस्य युवानः ग्रैण्डमास्टर अपि अस्मिन् स्पर्धायां स्वस्य सामर्थ्यं प्रदर्शितवन्तः । आर. यदा विदित गुजराती, डी. गुकेश च 11 स्थाने स्पर्धां समाप्तवन्तौ। अपरपक्षे अर्जुन एरिगैसी पञ्चमस्थानस्य दौडं मैक्सिम वास्चियर-लाग्रेव इत्यस्मात् केवलं एकं विजयं दूरम् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA