Enter your Email Address to subscribe to our newsletters
अलीपुरद्वारम् , 15 अप्रैलमासः (हि.स)।जिलस्य मदारीहाट्-बीरपाडा-प्रखण्डे स्थिते डिमडिमा-चाय-उद्यानस्य परिसरम् मध्ये मङ्गलवासरे गेट्-उपवेशनम् आयोज्य अभवत्। अस्मिन् उपवेशने श्रमिकैः नियमितवेतनम्, अवकाशभत्तः, भविष्यनिधिः इत्यादीन् सम्बन्धिनः अन्ये च विषयाः सम्बोध्य तीव्रस्वरेण आग्रहः कर्तुं निर्णयः कृतः।
आरोपः अयं यः अस्ति—श्रमिकैः सह अन्यायः क्रियते। विशेषतया 'मैरिको' इति कम्पन्याः अधीनत्वे वर्तमानानि कतिचन चाय-उद्यानानि श्रमिकैः सह अन्यायं कुर्वन्ति। तेषु बागेषु कर्म कुर्वद्भ्यः श्रमिकेभ्यः न नियमितं वेतनम्, न च अवकाशभत्तः, नान्ये लाभाः प्रदीयन्ते। अनेन कारणेन ते महत् क्लेशं सहन्ते।
एतानि सर्वाणि समीक्ष्य 'पश्चिमबङ्ग-चाय-श्रमिक-समितिः' इयं निर्णयं कृतवती यत्—मई मासे प्रतिचाय-उद्यानसम्बद्धेषु क्षेत्रेषु पुलिस-स्थानकेषु लिखित-अभियोगः प्रस्तुतव्यः।
पश्चिमबङ्ग-चाय-श्रमिक-समित्याः नेता क्रिश्चियन-खारिया इत्यनेन उक्तं यत्—यदि राज्य-शासनम् एषु विषयेषु प्रभावकारीं कार्यवाहीं न करोति तर्हि वयं महत्-आन्दोलनं करिष्यामः इति।
इदानीं द्रष्टव्यम् एतत्—प्रशासनं एतेषु अभियोगेषु कियत्सक्रियतया प्रवर्तते तथा च श्रमिकाणां न्यायोचितं याचनां प्रति किम् उपायं स्वीकरोति।
हिन्दुस्थान समाचार