भोपाले तीव्रवेगेन कारयानस्य ताण्डवः , द्विचक्रीकारूढान् अपघातितवान्, एकस्य स्थितिः गम्भीरा
भोपालम्, 15 अप्रैलमासः (हि.स.)। राजधानी भोपालस्य लिङ्क् मार्ग-१ इत्यत्र सोमवासरे रात्रौ विलम्बेन तीव्रवेगस्य विनाशः दृष्टः। काङ्ग्रेसराज्यकार्यालयस्य सम्मुखे तीव्रवेगेन धावन्तं कारं द्विचक्रिकारूढान् युवानः आहतवत्। दुर्घटने एकः युवकः गम्भीराः आघा
भाेपाल में तेज़ रफ्तार कार का कहर


भोपालम्, 15 अप्रैलमासः

(हि.स.)। राजधानी भोपालस्य लिङ्क् मार्ग-१ इत्यत्र सोमवासरे रात्रौ विलम्बेन तीव्रवेगस्य विनाशः दृष्टः। काङ्ग्रेसराज्यकार्यालयस्य सम्मुखे तीव्रवेगेन धावन्तं कारं द्विचक्रिकारूढान् युवानः आहतवत्। दुर्घटने एकः युवकः गम्भीराः आघाताः अभवन्, तस्य चिकित्सा च प्रचलति।

प्रत्यक्षदर्शिनां मते इदं कारयानम् अतीव वेगेन गच्छति स्म । अपघट्टनम्

एतावत् तीव्रम् आसीत् यत् कारस्य बम्परः तत्रैव पतितः, कारयानस्यसंख्या अपि भग्नः अभवत् । तस्य एकः भागः आरक्षकैः प्राप्तः, यस्य साहाय्येन यानस्य पहिचानः क्रियते। हबीबगञ्जारक्षकस्य अनुसारं घातितयुवकान् डायल-१०० दलेन तत्क्षणमेव चिकित्सालयं नीतम्। पश्चात् परिवारः तं निजचिकित्सालये नीतवान् । सम्प्रति आरक्षकः अस्य विषयस्य अन्वेषणं कुर्वती अस्ति, कार यानचालकानाम् अन्वेषणं च क्रियते। घटनासमये उपस्थितानां जनानां मते कारमध्ये एकः युवकः युवती च उपस्थितौ आस्ताम्, ये घटनायाः अनन्तरं स्थानात् पलायिताः।

हिन्दुस्थान समाचार / ANSHU GUPTA