Enter your Email Address to subscribe to our newsletters
शिमला, 15 अप्रैलमासः (हि.स.)।हिमाचलप्रदेशराज्यस्य अष्टसप्ततितमस्य स्थापना-दिवसस्य अवसरे मङ्गलवासरे चम्पा-मण्डलस्य जनजातीय-पांगी-घाट्यां स्थिते किलार्-नाम्नि स्थले आयोज्यमाने राज्यस्तरीये महोत्सवे मुख्यमन्त्री श्री सुक्विन्दरसिंहः सुक्खूः कर्मकराणां कृते ३ प्रतिशतं महार्घताभक्तेः (मूल्यवृद्धिभक्तेः) वृद्धिः घोषिता। एषा भक्तिः अतिरिक्त-किष्ट् जून्-मासे निर्गमिष्यतीति अपि तेन निगद्यते स्म। तेन उक्तम् यत् गतद्वर्षयोः मध्ये १४ प्रतिशतं डी.ए.-भत्तिः यावत् निर्गता।
समारोहे मुख्येन मन्त्रिणा दुर्गमाय पांगी-घाट्यै नाना घोषणाः कृताः। इन्दिरा-गान्धी-प्रिया-भगिनी-सुख-सम्मान-निधि-योजना इत्यस्याः अन्तर्गतं पांगी-प्रदेशस्य महिलाभ्यः एप्रिल् मासतः जून् मासपर्यन्तं १५००-१५०० रूप्यकाणां तिस्रः एकमुश्त-किष्टः दातव्याः इति घोषणा कृता। एषा धनराशिः अद्यैव तासां खातेषु स्थान्यते इति अपि तेन उक्तम्। महिला-मण्डलानां भवन-निर्माणार्थं धनराशिः अपि योज्यते।
युवानां स्वरोजगारसम्बद्धतायै पांगी-प्रदेशे नवविंशति नवीन-बस्-परमिट् दातव्यानि इति घोषितम्। डीज़ल्-बस्-क्रये चतुश्शतांश-छूटः तथा चतुर्मासपर्यन्तं मार्ग-करस्य मोकः अपि योज्यते।
पांगी इत्यस्य साच-प्रदेशाय उप-तहसील-पदवीः दत्तव्या इति घोषणां कृत्वा, विद्युत्-व्यवस्था-सुदृढीकरणाय ६२ कोटि रूप्यकाणां योजनासु कार्यं करिष्यते। तिन्डी-शोर् प्रदेशयोः मध्ये विद्युत्-लाइनस्य मर्म्मरक्षणाय ५ कोटि रूप्यकाणि, शोर्-किलार् मध्ये नूतन-लाइन-स्थापनाय ४५ कोटि रूप्यकाणि योज्यन्ते।
मुख्येन मन्त्रिणा उक्तं यत् उदयपुर-किलार् पर्यन्तं ३० कि.मी. मार्गस्य निर्माणाय निविदा शीघ्रमेव पूर्णा भविष्यति। पांगी-घाट्याः कृषकान् प्राकृतिक-कृषिः प्रति प्रेरयन् मुख्येन मन्त्रिणा प्रति-किलोग्राम् ६० रूप्यकाणां दरस्य जौ-धान्यस्य क्रयः घोषितः। अस्मिन् प्रदेशे प्रथमं प्राकृतिक-कृषि-उपमण्डलम् अपि स्थाप्यते, यत्र कृते ५ कोटि रूप्यकाणां प्रावधानं कृतम्। १०,००० लीटर-क्षमता युक्ता प्रोसेसिंग्-यन्त्रिका अपि स्थाप्यते।
शिक्षा-क्षेत्रस्य सुधाराय पांगी-प्रदेशे राजीव-गान्धी-दिवा-छात्रालय-पाठशाला उद्घोषिता। किलार्-स्थे सिविल्-अस्पताले ‘आदर्श-स्वास्थ्य-संस्था’ इत्यस्य दर्जा अपि लभ्यते, यत्र षट्-विशेषज्ञ-चिकित्सकाः नियुक्ताः भविष्यन्ति।
पर्यटनवर्धनाय पथिकाश्रये पञ्जीकरण-शुल्के पञ्चाशतांश-छूटः घोषितः। अन्तःसड़क-विकासाय ३ कोटि रूप्यकाणि योज्यन्ते। सौर-ऊर्जा-यन्त्र स्थापयद्भ्यः ५ प्रतिशतं अतिरिक्तं अनुदानं दत्तव्यम्।
स्वास्थ्य-सेवायाः विकासाय राज्येन १७३० कोटि रूप्यकाणि व्यय्यन्ते। मुख्य-मन्त्री-वृद्ध-देखभाल-योजना-नाम्ना वृद्धजनानां गृहे-गृहे स्वास्थ्यसेवा प्राप्स्यते। पूर्व-भा.ज.पा. शासनकाले राज्ये शिक्षा-पद्धतेः स्थानं २१तमं प्राप्तम् आसीत्, यः अधुना सुधार्य अग्रे नीतः इति तेन उक्तम्।
नशा-विरोधाय सरकारस्य कठोर-नीतिः लागू इत्यपि तेन निगद्यते। एन.पी.पी.एस्.-नियमः प्रभावशालीकृतः, तथा च नशा-व्यापारिणां सम्पत्तेः परीक्षणं कृत्वा ताः ध्वस्यन्ति।
मुख्य-मन्त्री-शुद्ध-जल-योजना नाम्ना जल-प्रदायस्य गुणवत्तायाः सुधाराय २०० कोटि रूप्यकाणां व्ययेन नूतना योजना आरभ्यते। परिवहन-सेवायाः सुदृढीकरणाय ५०० नवीन-ई-बस्-यानानि क्रय्यन्ते।
भ्रष्टाचार-विरोधाय शून्य-सहिष्णुता-नीतिः अन्विते, प्राचीन-चयन-बोर्ड् निरस्त्य नवीन-प्रणालीद्वारा राज्य-चयन-आयोगः स्थाप्यते। प्रथमवारं राजस्व-न्यायालयाः आयोज्य २.७५ लक्षातिरिक्तं इंतकाल्-प्रकरणानि निष्पन्नानि। गतद्वर्षयोः ४५,००० कार्योपवस्थाः प्रदत्ताः, एतस्मिन् वर्षे २५,००० नवीन-नियुक्तीनां लक्ष्यं स्थाप्यते।
कर्मकराणां हिताय ओल्ड्-पेन्शन्-स्कीम (पुरातन-सेवानिर्वृत्तिवेतन-योजना) पुनः स्थापिता। प्रथम-चरणे ७०-७५ वर्षीय पेंशनधारिभ्यः १ जून्-दिनाङ्कात् भुगतानं आरभ्यते।
समारम्भस्य आरम्भः ध्वजारोहणेन च मार्च-पास्ट्-कार्यक्रमेण च जातः। अस्मिन् अवसरः विधानसभा-अध्यक्षः श्री कुलदीपसिंहः पठानिया इत्यादयः अनेके गणमान्यजनाः उपस्थिताः आसन्। मुख्येन मन्त्रिणा पांगी-जनानां प्रति शुभकामनाः प्रकट्य उक्तं यत् प्रथमवारं हिमाचल-दिवसः पांगी-घाट्यां आयोज्यते स्म, यः अस्य प्रदेशस्य कृते
ऐतिहासिकः क्षणः अस्ति।
---------------
हिन्दुस्थान समाचार