Enter your Email Address to subscribe to our newsletters
भोपालम्, 15 अप्रैलमासः (हि.स.) मध्यप्रदेशे अद्य (मंगलवासरे) मुख्यमन्त्री डॉ. मोहनयादवस्य अध्यक्षतायां मन्त्रालये मन्त्रिमण्डलस्य गोष्ठिः भविष्यति। अस्मिन् सत्रे बहवः महत्त्वपूर्णाः प्रस्तावानां चर्चां करिष्यन्ति। इयं सभा मन्त्रालये अपराह्णे 3 वादने भविष्यति।
मन्त्रिमण्डलसभायाः केन्द्रबिन्दुः कृषकाणाम् आर्थिकसशक्तिकरणसम्बद्धा ऐतिहासिकयोजना ‘अन्नादातामिशन’ भवितुम् अर्हति । अन्नदातामिशनस्य कार्यान्वयनार्थं अद्य सभायां कार्यसूची स्थापिता भविष्यति। एतत् अभियानं राज्यस्य कृषकान् स्वावलम्बनान् समर्थान् च कर्तुं सर्वकारस्य महत् सोपानं मन्यते। योजना अन्तर्गतं कृषकसम्बद्धानां सर्वेषां योजनानां कार्यान्वयनार्थं विभागीयाधिकारिणां समितिः निर्मिता भविष्यति। सस्यबीमायोजनां अधिकं प्रभावी कर्तुं नवीनपरिकल्पनानां प्रावधानानाञ्च चर्चा। राज्यस्य सिञ्चनक्षमतावर्धनार्थं अतिरिक्तसंसाधनानाम् योजनानां च रूपरेखा। कृषकाणां कृते सस्तेन समये च कृषिनिवेशान् प्रदातुं नूतना रणनीतिः। सभायां कर्मचारिभिः सह सम्बद्धाः विषयाः अपि उत्थापिताः भवितुम् अर्हन्ति, यस्मिन् वेतनं, स्थानान्तरणनीतिः, सेवाशर्ताः च सम्बद्धाः विषयाः प्रमुखाः भवितुम् अर्हन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA