उत्तरप्रदेशस्य नव आईएएस अधिकारियां स्थानान्तरणं, प्रभु एन सिंहः प्रतीक्षा सूच्यां प्रेषितः
लखनऊ, 15 अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्ये नवानां भारतीय-प्रशासनिक-सेवायाः अधिकाऱणां स्थानान्तरणं सम्पन्नम्। सोमवासर-रात्रौ एते आदेशाः प्रकाशिताः। चर्चित-आईएएस्-अधिकारी बी. चन्द्रकला इत्यस्या: अधीनात् पञ्चायती-राज्-विभागस्य दायित्वं प्रत्याहृतम
तबादला सूची


लखनऊ, 15 अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्ये नवानां भारतीय-प्रशासनिक-सेवायाः अधिकाऱणां स्थानान्तरणं सम्पन्नम्। सोमवासर-रात्रौ एते आदेशाः प्रकाशिताः। चर्चित-आईएएस्-अधिकारी बी. चन्द्रकला इत्यस्या: अधीनात् पञ्चायती-राज्-विभागस्य दायित्वं प्रत्याहृतम्। गन्न-अयुक्तः प्रभुः एन्. सिंह च प्रतीक्षा-सूच्यां योजितः।

स्थानान्तरण-क्रमे –प्रथमं, समाज-कल्याण-विभागे नियुक्तः सचिवः समीर-वर्मा इत्यस्मै उत्तरप्रदेश-राज्ये महानिरीक्षक-निबन्धनस्य नूतनं दायित्वं समर्पितम्।भूपेन्द्र एस्. चौधरी इत्यस्मै आयुक्तः खाद्यं च रसनं च इत्यस्य प्रभारः प्राप्तः। पूर्वं सः लोक-निर्माण-विभागे सचिवः आसीत्।डॉ. हीरालाल इत्यस्मिन् प्रधानमन्त्रि-कृषि-सिंचन-योजनायाः राज्य-नोडल्-अधिकारी पदात् मुक्तिं कृत्वा आयुक्तः निबन्धन-सहकारी-समितयः उत्तरप्रदेशे इति पदं समर्पितम्।

एतेषाम् अतिरिक्तं तावत्सिंचनविभागस्य सचिवः नवीनकुमार् जी.एस् इत्यस्मै वर्तमानं पदं सह प्रधानमन्त्री-कृषि-सिंचाई-योजनायाः राज्य-नोडल-अधिकारी इत्यस्य अपि अतिरिक्त-प्रभारः प्राप्तः।प्रमोदकुमार-उपाध्याय इत्यस्मै भू-सम्पदा-विनियामक-प्राधिकरणे सचिव पदात् मोचयित्वा गन्न-अयुक्तः पदं दत्तम्।गन्न-अयुक्तः प्रभु एन्. सिंह इत्यस्मिन् प्रतीक्षा-सूच्यां समावेशः कृतः।

तदनन्तरम् –आईएएस वैभव-श्रीवास्तव इत्यस्मै प्रबन्ध-निदेशकः पीसीडीएफ इत्यस्य पदं दत्तम्। सः पूर्वं गृह-विभागे सचिवः आसीत्।बी. चन्द्रकला इत्यस्या: अधीनात् पञ्चायती-राज-विभागः अपाकृतः, किन्तु तस्या: निकटे सचिवः महिला-कल्याण-विभागस्य पदं स्थितम्।अमितकुमार-सिंहाय पञ्चायती-राज-विभागस्य निदेशकः इत्यस्य पदं दत्तम्। पूर्वं सः विशेष-सचिवः नगर-विकास-विभागस्य दायित्वं निरवहत्।

हिन्दुस्थान समाचार