अधिकारी संघ अध्यक्षः कुलथे कादिलस्य हृदयाघातेन निधनम्
मुंबई,15 अप्रैलमासः ( हि.स.) ।महाराष्ट्र-राज्य-राजपत्रित-अधिकारी-महासंघस्य संस्थापकः मुख्य-परामर्शदाताश्च जी.डी. कुलथे इत्यस्मिन् लोके कर्तव्यानि निष्ठया निर्वहन् गतरात्रौ चतुर्दशे एप्रिल्-मासस्य नववादने वयसः सप्तत्यधिकषडशीतितम्यां पङ्क्तौ सर्वलोकं
Officers union president Goes into eternal sleep


मुंबई,15 अप्रैलमासः ( हि.स.) ।महाराष्ट्र-राज्य-राजपत्रित-अधिकारी-महासंघस्य संस्थापकः मुख्य-परामर्शदाताश्च जी.डी. कुलथे इत्यस्मिन् लोके कर्तव्यानि निष्ठया निर्वहन् गतरात्रौ चतुर्दशे एप्रिल्-मासस्य नववादने वयसः सप्तत्यधिकषडशीतितम्यां पङ्क्तौ सर्वलोकं त्यक्त्वा अनन्त-समाधौ लीनः अभवत्।

तेषां तिस्रः पुत्र्यः, जामातारः, पौत्राश्च सन्ति। गतरात्रौ नवी-मुम्बई-नगरस्य नेरुल्-प्रदेशे स्थिते स्व-निवासे हृदयाघातेन तस्य दुःखदं निधनं जातम्।

गतपञ्चाशद्-वर्षाणां कालखण्डे तेन स्वकीयस्य अद्वितीयया शैलीया सङ्गठनात्मक-यात्रायाम् सेल्स्-टैक्स्-कर्मचारी-अधिकारी-सङ्घस्य, राज्य-सरकार-कर्मचारी-केन्द्रिय-सङ्घानां च पथप्रदर्शनं कृत्वा कदापि पश्चात् न दृष्टम्। विभिन्नेषु पदेषु दायित्वानां च पारिवारिक-सम्बन्धानां च सुसम्पन्न-रीत्या निर्वहणं कृतम्।

सः महाराष्ट्र-राज्य-राजपत्रित-अधिकारी-महासंघस्य संस्थापकः च मृदुभाषी च आसीत्। यद्यपि मुख्यः परामर्शदाताऽभवत्, तथापि सः स्व-सहकार्येभ्यः सदा परामर्शं प्राप्नोति स्म।

एषः महासंघः, यस्य सः अधिष्ठाता आसीत्, राज्य-सरकार-सेवायाम् द्विसप्ततिः विभागेषु स्थितानां राजपत्रित-अधिकारिणां शीर्षं प्रभावकारीं च सङ्गठनम् इत्युपगम्यते।

जनाः तस्य प्रशासनिक-क्षमतायाः अद्यापि प्रशंसकाः

सन्ति।

---------------

हिन्दुस्थान समाचार